SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ समवायंगसुत्ते दुवालसंगे 'ठाण'वण्णओ। [सू० १३८सासया कडा णिबद्धा णिकाइता जिणपण्णत्ता भावा आविजंति जाव उवदंसिर्जति । से [एवं आता, १] एवं गाते (णाता?), एवं विण्णाते(ता?) जाव चरणकरणपरूवणया आघविजति [पणविजति परूविजति निदंसिजति उवदंसिजति ?] । से तं सूयगडे। १३८. से किं तं ठाणे १ ठाणे णं ससमया ठाविजंति, परसमया ठाविजंति, ससमय-परसमया [ठोविजंति], जीवा ठाविजंति, अजीवा [ठीविजंति], जीवाजीवा ठोविनंति, लोगो अलोगो लोगालोगो वा ठाविन्जति । ठाणे गं दव्व-गुण-खेत्त-काल-पजव पयत्थाणं । सेला सलिला य समुद्द सूर भवण विमाण आगरा णदीतो । णिधयो पुरिसज्जाया सरा य गोत्ता य जोतिसंचाला ॥ ६ ॥ एक्कविधवत्तव्वयं दुविह जाव दसविहवत्तव्वयं जीवाण पोग्गलाण य लोगट्ठाइं च णं परूवणया आघविजति जाव ठाणस्स णं परित्ता वायणा जाव संखेजा सिलोगा, संखेज्जातो संगहणीतो। "से तं(ण) अंगठ्ठताए ततिए अंगे, एगे सुतक्खंधे, दस अज्झयणा, एकवीसं उद्देसणकाला, एकवीसं समुद्देसणकाला, बावत्तीरें पर्यसहस्साई पदग्गेणं पण्णत्ते। संखेजा अॅक्खरा आव चरणकरणपरूवणया आपविजति । से तं ठाणे। - १. विजंति पण्णविनंति परूविजंति निदसिजति उव मु०॥ २. प्रतिषु पाठाः-से एवं भाए एवं गाए एवं विधाते जाव चरण हे २। से एवं गाया एवं विण्णाति जाव चरण ला १। स एवं णाते एवं विण्णाते जाव चरण° जे०। से तं गाते एवं विणाते जाव चरण खं० जे१ हे १ ला २ । से एवं माया एवं णाया एवं विण्णाया एवं चरण मु०। दृश्यता पृ. ४३४ टि. १०॥ ३. जंति मु० । एवमग्रेऽपि सर्वत्र ॥ ४. [ ] एतदन्तर्गतः पाठो मु. विना नास्ति । दृश्यतामुपरितनं टिप्पणम् १॥ ५. से तं खं० जे१ हे १ ला १, २॥ ६. "स्थानेनस्थाने वा"-अटी० ॥७,८,९. ठाविजंति नास्ति मु० विना॥१०. “ठाणेणमित्यस्य पुनरुच्चारणं सामान्येन पूर्वोक्तस्यैव स्थापनीयविशेषप्रतिपादनाय वाक्यान्तरमिदमिति ज्ञापनार्थम् । तत्र दम्वगुणवेत्तकालपजव त्ति प्रथमाबहुपचनलोपाद् द्रव्यगुणक्षेत्रकालपर्थवाः पदार्थानां नीवादीनां स्थानेन स्थाप्यन्ते इति प्रक्रमः”-अटी०॥ ११. सूरा भवणविमाणा जे०॥ १२. आगर जे० मु०॥ १३. "पाठान्तरेण पुस्सजोय त्ति, उपलक्षणत्वात् पुष्यादिनक्षत्राणां चन्द्रेण सह पश्चिमाग्रिमोभयप्रमर्दादिका योगाः"-अटी० ॥ १४. "लोगटाई च णं ति लोकस्थायिनां च"-अटी० ॥ १५. जति ठाणस्स गं परित्ता वायणा संखेजा अणुओगदारा संखेज्जाओ पडिवत्तीभो संखेज्जा वेढा संखज्जा जिलोगा मु०॥ १६. से तं अंग° मु. विना सर्वत्र । से गं अंग मु.। दृश्यतां पृ० ४३४ पं० १४॥ १७. एकवीसं समुहेतणकाला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy