SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ४६० समवायं सुत्ते आउगबंध-विरह- आग रिसा [सू० १५४नेरइया णं भंते! अणंतराहारा ततो निव्वत्तणया ततो परियातियणता ततो परिणामणता ततो परियारणया ततो पच्छा विकुव्वणया ? हंता गोयमा ! एवं आहारपदं भाणियव्वं । १५४. केतिविहे णं भंते! आउगबंधे पण्णत्ते १ गोयमा ! छव्विहे ५ आउगबंधे पण्णत्ते, तंजहा – जातिनामनिधत्ताउए, एवं गतिनाम० ठितिनाम ० पदेसनाम० अणुभाग० ओगाहणानाम० । ܐ नेरइयाणं भंते ! कतिविहे आउगबंधे पन्नत्ते ?, गोयमा ! छव्विहे पन्नत्ते, तंजहा – जातिनाम० जाव ओगाहणानाम० । एवं जाव वैमाणिय त्ति । निरयगती णं भंते! केवतियं कालं विरहिता उक्वाएणं पण्णत्ता १ * गोयमा ! जहन्नेणं एक्कं समयं, उक्कोसेणं बारस मुहुत्ते, एवं तिरियगति मणुस्स[गति] 'देव[गति]। सिद्धिगती णं भंते! केवइयं कालं विरहिया "सिज्झणयाए पण्णत्ता ? * गोयमा ! जहन्नेणं एक्कं समयं, उक्कोसेणं छम्मासे । एवं सिद्धिवज्जा उव्वणा । इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया केवइयं कालं विरहिया १५ उववाएणं १ एवं उववायदंडओ भाणियव्वो उव्वट्टणादंडओ य । नेरइयाणं भंते! जातिनामनिधत्ताउगं कतिहि आगरिसेहिं पगरेंति ? गो० ! सिय १, सिय २ | ३ | ४|५|६|७, सिय अट्ठहिं, नो चेव णं नवहिं । एवं सेसाण वि आउगाणि जाव वेमाणिय त्ति । १५५. कइविहे णं भंते! संघयणे पण्णत्ते १ गोयमा ! छव्विहे संघयणे 9. " एवमाहारपयं भाणियव्वं ति यथा आद्यद्वारस्य प्रश्न उक्तस्तथा तदुत्तरं शेषद्वाराणि च भणद्भिः प्रज्ञापनायाश्चतुस्त्रिंशत्तमं परिचारणापदाख्यं पदमिह भणितव्यमिति । इदं चात्राहारविचारप्रधानतया आहारपदमुक्तमिति, तत् पुनरेवमर्थतः -- तत्र आहाराभोगणाइ यत्ति एतस्य विवरणम् – नारकाणां किमाभोगनिर्वर्तित आहारोऽनाभोगनिर्वर्तितो वा ? उभयथापीति निर्वचनम् ” – अटी० ॥ २. तुला - प्रज्ञापनासूत्रे षष्ठे पदे सू० ६८४-६८६ ॥ ३. प्रतिपाठाः - " मणियति मु० विना । वेमाणियाणं मु० । प्रज्ञापनासूत्रे च सू० ६८६ ॥ ४. तुला — प्रज्ञापनासूत्रे षष्ठे पदे ॥ * * एतदन्तर्गतः पाठो नास्ति जे० ॥ ५. तिरियगई मणुस्साई देवगई मु० ॥ ६. देवे हे २ ला १ । देवा खं० ॥ ७. सिज्झयणाए खं० हे १ ला २ ॥ ८. तुला प्रज्ञापनासूत्रे षष्ठे पदे सू० ६८८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy