SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ ४६६ ५ १० Jain Education International समवायंगसूत्ते सीयादवण्णओ । एतातो सीयातो सव्वेसिं चेव जिणवरिंदाणं । सव्वजगवच्छलाणं सव्वोतुकसुभाए छायाए ॥ ९१ ॥ पुवि उक्खित्ता माणुसेर्हि सा हट्ठरोमकूवेहिं । पच्छा वहति सीयं असुरिंद-सुरिंद - नागिंदा ॥ ९२॥ चैलचवलकुंडलधरा सच्छंद विउब्वियाभरणधारी । सुर-असुरवंदियाणं वहंति सीयं जिर्णिदाणं ॥ ९३ ॥ पुरतो वहंति देवा नागा पुण दाहिणम्मि पासम्मि | पञ्च्चत्थिमेण असुरा गरुला पुण उत्तरे पासे ॥ ९४॥ उसभो य "विणीताए बारवंतीए अरिट्ठवरणेमी । अवसेसा तित्थकरा णिक्खंता जम्मभूमीसु ॥ ९५ ॥ सव्वे वि एगदूसेण [णिग्गया जिणवरा चउव्वीसं । ग य णाम अण्णलिंगे णं य गिहिलिंगे कुलिंगे य ॥ ९६ ॥ ] गाहा । [सू० १५७ एक्को भगवं वीरो पासो मल्ली [य तिहिं तिहिं सएहिं । भगवं पि वासुपूज्जो छहिं पुरिससएहिं निक्खंतो ॥ ९७ ॥ ] गाधा । उग्गाणं भोगाणं रातिण्णा [णं च खत्तियाणं च । उहिं सहस्सेहिं उसभो सेसा उ सहस्सपरिवारा ॥ ९८ ॥ ] गाहा । सुमतित्थ चित्ते [णिग्गओ वासुपुज्जो जिणो चउत्थेणं । पासो मल्ली वि य अट्ठमेण सेसा उ छद्वेणं ॥ ९९ ॥ ] गाहा । एतेसि णं चउवीसाए तित्थकराणं चउवीसं पढभिक्खादेया होत्या, २० तंजहा १. गाथेयम् आचाराङ्गसूत्रे [सू० ७६०] अपि किञ्चिद्भेदेन वर्तते । आवश्यकमूलभाष्ये [गा० ९८] अपि वर्तते ॥ २. गाथेयम् आवश्यकमूलभाष्ये [गा० ९९] अपि वर्तते ॥ ३. तुला - आचाराङ्गे सू० ७६१ ॥ ४. भावश्यकनिर्युक्तौ गा० २२९ ॥ ५. विणीयातो बरईए ला १ । वीणियातो बारवतीतो जे० । विणीयातो बारवतीतो मु० ॥ ६. 'वतीए य मरि' हे २ | वतीतो य अरि मु० ॥ ७. 'नो गिहिलिंगे कुलिंगे वा' इति आवश्यक निर्युक्तौ गा० २२७ ॥ ८. ‘भयवं च' इति भावश्यकनिर्युक्तौ गा० २२४ ॥ ९. 'स्सेहुभो इति आवश्यक निर्युक्तौ गा० २२५ ॥। १०. आवश्यक निर्युक्तौ गा० २२८ ॥ ११. प्रतिपाठाः - भिक्खादेया खं० जे १ हे १ ला २ । भिक्खया जे० । भिक्खदायारो ला १ । भिक्खादायारो हे २ मु० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy