SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ३२ ५ ठगते बीए अज्झयणे बिट्ठाणे [सू० ९३९३. जंबूदीवे दीवे भरहेरवएसु वासेसु एंगसमये एगजुगे को अरहंतंवंसा उप्पजिंसु वा उप्पज्जंति वा उप्पज़िस्संति वा ७, एवं चक्कवट्टिवंसा ८, दसारवंसा ९ । जंबू [दीवे दीवे] भरहेरैवतेसु [वासेसु ] एगसमते दो अरहंता उप्पज्जिसु वा उप्पज्जंति वा उप्पज्जिस्संति वा १०, एवं चक्कवट्टि ११, एवं बलदेवा १२, एवं वासुदेवा जाव उपज्जिस्संति वा १३ । ९४. जंबूदीवे दीवे दोसु कुरासु मँणुया सता सुसमसुसममुत्तमं इडिं पत्ता पञ्चभवमाणा विहरंति, तंजहा — देवकुराए चैव उत्तरकुंराए चेव १४ । जंबू - दीवे दीवे दोसु वासेसु मणुया सैता सुसममुत्तमं इडि पत्ता पंचणुभवमाणा विहरंति, तंजहा — रिवासे चेव रम्मर्गवासे चेव १५ । जंबूदीवे दीवे दोसु वासेसु १० मणुया सेता सुसमदूसममुत्तममिडि पत्ता पचणुभवमाणा विहरंति, तंजहा - हेमवते 'चेव "हेरन्नवते चेव १६। 'जंबूदीवे दीवे दोसु खेत्ते मणुया सैंता दूं समसुसम - मुत्तममिड्डि पत्ता पञ्चणुभवमाणा विहरंति, तंजहा – पुव्वविदेहें चेव अवरविदेहे चेव १७। जंबूदीवे दीवे दोसु वासेसु मणुया छव्विहं पि कालं पञ्चणुभवमाणा विहरंति, तंजहा — भरहे चेव एरवते चैव १८ । - १५ ९५. जंबूदीवे दीवे दो चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, दो रिआ तवइंसु वा तवंति वा त्वइस्संति वा, दो कैंत्तियाओ, दो रोहिणीओ, दो मंगसिरा, दो अदाओ, एवं भाणियव्वं, १. जंबुद्दीवे मु० ॥ " जंबु (जंबू - प्र० ) इत्यादि ” – अटी० ॥ २. एगजुगे एगसमये क० अटी० । “एगजुगे त्ति पञ्चाब्दिकः कालविशेषो युगम्, तत्रैकस्मिन्, तस्यापि एकस्मिन् समये । 'एगसमए एगजुगे' इत्येवं पाठेऽपि व्याख्योक्तक्रमेणैव इत्यमेवार्थसम्बन्धात् अन्यथा व भावनीयेति । द्वावर्हतां वंशौ प्रवाहौ एको भरतप्रभवः, अन्य ऐरवतप्रभव इति " — अटी० ॥ ३. रेवसु एग' मु० । 'रवते एग' मु० ला ४-५ विना । दृश्यतां पं० १ ॥ ४. चक्कवट्टिणो मु० ॥ ५. मणुता जे० पा० ला० ॥ ६. तमि िला ३ विना ॥ ७ णुब्भव क० मु० । एवमग्रेऽपि ॥ ८, ९. 'कुराते जे० पा० ला० ॥ “ देवकुरवो दक्षिणाः, उत्तरकुरवः उत्तराः, तास्विति”– अटी ० ॥ १०. जंबुद्दीवे मु० ॥ ११. सया मु० ॥ १२. सुसमसुलममुत्तमं जे० पामू० क० । “सुसमं ति सुषमा द्वितीयार कानुभागः, शेषं तथैव, पठ्यते च - हरिवास-रम्मए आउपमाणं ॥२॥” - अटी० ॥ १३. हरिवंसे क० ॥ १४. गवस्ले पा० ॥ १५. सया जे० मु० ॥ १६. सुसम - ० ॥" सुसमदूसमं ति सुषम दुष्षमा तृतीयारकानुभागः, तस्य या सा सुषमदुष्षमा ऋद्धिः " - अटी० ॥ १७. एरन क० विना ॥ १८, २०. जंबुद्दीवे मु० ॥ १९. सया पा० ला०विना ॥ २१: सूरिता मु० विना ॥ २२ तर्विषु मु० ॥ २३. तव तिस्संति जे० पा० ला०। तविस्संति सु० ॥ २४. कित्तियाओ जे० क० । “ द्वित्वमाह — दो क ( कि ) त्तियेत्यादिना ” – अटी० ॥ २५. मग्गसि° जे० । मगसिराओ, दो अदाओ एवं मु० । मिगसिरा दो भद्दा एवं क० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy