SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ समवायंगसुत्ते अट्ठाणं। [३] जे देवा समं समप्पमं महापभं पभासं भासरं विमलं कंचणकूडं सणंकुमारवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं सत्त सागरोवमाई ठिती पण्णत्ता। ते णं देवा सत्तण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि णं देवाणं सत्तहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जति। [४] संतेगतिया भवसिद्धिया जीवा जे सत्तहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति जाव अंतं करेस्संति । [१] अट्ठ मयट्ठाणा पण्णता, तंजहा—जातिमए कुलमए बलमए रूवमए तवमए सुतमए लाभमए इस्सरियमए। अट्ठ पवयणमाताओ पण्णत्ताओ, तंजहा-इरियासमिई भासासमिई एसणासमिई आयाणभंडनिक्खेवणासमिई उचार-पासवण-खेल-सिंघाण-जल्लपरिट्ठावणियासमिई मणगुत्ती वंतिगुत्ती कायगुत्ती। वाणमंतराणं देवाणं चेतियरुक्खा अट्ठ जोयणाई उड्उच्चत्तेणं पण्णत्ता। जंबू णं सुदंसणा अट्ट जोयणाई उड्डूंउच्चत्तेणं पण्णत्ता । कूडसामली णं गरुलावासे अट्ठ जोयणाई उड्डूंउच्चत्तेणं पण्णते। जंबुद्दीविया णं जगती अट्ट जोयणाई उडूंउच्चत्तेणं पणत्ता। अट्ठसमइए केवलिसमुग्याते पण्णत्ते, तंजहा-पढमे समए दंड करेति, बीए समए कवाडं करेति, ततिए समए मंथं करेति, चउत्थे समए मंथंतराइं पूरेति, पंचमे समए मंथंतराइं पडिसाहरति, छठे समए मंथं पडिसाहरति, सत्तमे समए २० कवाडं पडिसाहरति, अट्ठमे समए दंडं पडिसाहरति, ततो पच्छा सरीरत्थे भवति । -- * जे णं हे २ १. तुला- स्थानाङ्गे सू० ६०६॥ २. इस्सरित्तमए जे०॥ ३. हस्तलिखितादर्शेषु °पास० इति संक्षिप्तः सूत्रपाठो वर्तते, अतोऽवशिष्टः पाठोऽस्माभिः अटी० अनुसारेण पूर्णता नीतः। स्थानाङ्ग[सू० ७११]सूत्रानुसारेण तु पासवणखेलसिंघाणगपरिट्ठावणियासमिती इति पाठोऽप्यत्र भवेत् । दृश्यतां पृ० ३३४ पं० ११ टि० ११, स्थानाङ्गे सू० ६०३ टि०१॥ ४. वयगुत्ती मुहे २॥ ५, ६. तुला-स्थानाङ्गे सू० ६३५॥ ७. जंबुद्दीवस्स णं मु०॥ तुला-स्थानाङ्गे सू० ६४२॥ ८. सामइए मु०॥ तुला-स्थानाङ्गे सू० ६५२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy