SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ३३८ समवायंगसुत्ते सत्तट्ठाणं। [सू०७[२] महानक्खत्ते सत्ततारे पण्णत्ते । पाठान्तरेण अभियाईया सत्त नक्खत्ताकत्तियादीया सत्त नक्खत्ता पुव्वदारिया पण्णत्ता । महादीया सत्त नक्खत्ता दाहिणदारिया पण्णत्ता। अणुराहाइया सत्त नक्खत्ता अवरदारिया पण्णत्ता। धणिट्ठाइया सत्त नक्खत्ता उत्तरदारिया पण्णत्ता। इमीसे णं रयणप्पभाए पुढवीए अत्यंगतियाणं नेरइयाणं सत्त पलिओवमाइं . ठिती पण्णत्ता। तबाए णं पुढवीए नेरइयाणं उक्कोसेणं सत्त सागरोवमाइं ठिती पण्णत्ता। चउत्थीए णं पुढवीए नेरइयाणं जहण्णेणं सत्त सागरोवमाइं ठिती पण्णत्ता। असुरकुमाराणं देवाणं अत्थेगतियाणं सत्त पलिओवमाई ठिती पण्णत्ता । सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं सत्त पलिओवमाई ठिती पण्णत्ता। सणंकुमारे कप्पे अत्थेगतियाणं देवाणं उक्कोसेणं सत्त सागरोवमाई ठिती पण्णत्ता। माहिंदे कप्पे देवाणं उक्कोसेणं सातिरेगाई सत्त सागरोवमाई ठिती पण्णत्ता। बंभलोए कप्पे देवाणं जहण्णणं सत्त सागरोवमाइं ठिती पण्णत्ता। १. तुग-स्थानाङ्गे सू० ५८९ ॥ २. <1- एतदन्तर्गतः पाठो जे० मध्ये नास्ति । अन्यासु प्रतिष्वेवंविधाः पाठाः-पाठान्तरेण अभियाईया सत्त नक्खत्ता पं० त० कित्तियातीया खंमू०, अभियाईया सत्त नक्खत्ता पुव्वदारिया पं.तं. पाठान्तरेण कित्तियातीया खंसं० । पाठान्तरे अभीयाईया सत्त नक्खत्ता कत्तियादीया हे २। पाठान्तरेण अभिईया सत्त नक्ख० ५०० कित्तियातीया हे १ ला २ । कत्तियाइमा सत्त नक्खत्ता पुव्वदारिमा प० [पाठान्तरेण अभियाई. (इ-मु०)या सत्त नक्खत्ता] मु. T। ३. "तथा अभिजिदादीनि सप्त नक्षत्राणि पूर्वद्वारिकाणि पूर्वदिशि येषु गच्छतः शुभं भवति, एवमश्विन्यादीनि दक्षिणद्वारिकाणि, पुष्यादीन्यपरद्वारिकाणि, स्वात्यादीन्युत्तरद्वारिकाणीति सिद्धान्तमतम् । इह तु कृत्तिकादीनि सप्त सप्त पूर्वद्वारिकादीनि भणितानि, चन्द्रप्रज्ञप्तौ तु बहुतराणि मतानि दर्शितानीहार्थ इति"-अटी०। दृश्यतां स्थानाङ्गे सू० ५८९॥ ४. देवाणं नास्ति मु० विना ॥ ५. देवागं नास्ति खं० मु० विना॥ ६. भत्थे० सत्त सागरोवमा उ०वमा० जे० ख० हे १ला २०॥ ७. देवाणं नास्ति मु०विना। ८. देवाणं-जहण्णेणं साहियाणं (साहिय-हे१ ला१,२)सत्त साग° खं०६१ला १,२। देवाणं सत्त साहिया साग°मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy