SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ समवायंगसुत्ते सत्तट्ठाणं। ३३७ [४] जे देवा सयंभुं संयंभुरमणं घोसं सुघोसं महाघोस किट्टियोसं वीरं सुवीरं वीरगतं वीरसेणियं वीरावत्तं वीरप्पभं वीरकंतं वीरवण्णं वीरलेसं वीरज्झयं वीरसिंग वीरसिटुं वीरकूडं वीरुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं / सागरोवमाई ठिती पण्णत्ता। ते णं देवा छण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि ण देवाणं छहिं ५ वाससहस्सेहिं आहारट्टे समुप्पज्जति । [५] संतेगतिया भवसिद्धिया जीवा जे छहिं भवग्गहणेहिं सिज्झिस्संति जोव अंतं करेस्संति। ७ [१] सत्त भयट्ठाणा पण्णत्ता, तंजहा- इहलोगभए परलोगभए १० आदाणभए अकम्हाभए आजीवभए मरणभए असिलोगभए । सत्त समुग्धाता पण्णत्ता, तंजहा—वेयणासमुग्घाते कसायसमुग्याते मारणंतियसमैग्याते वेठब्वियसमुग्धाते तेयससमुग्धाते आहारसमुंग्याते केवलिसमुग्घाते। समणे भगवं महावीरे सत्त रयणीतो उड्उच्चत्तेणं होत्था । संत वासहरपव्वया पण्णत्ता, तंजहा-चुलहिमवंते महाहिमवंते निसढे नीलवंते रुप्पी सिहरी मंदरे । संत्त वासा पण्णत्ता, तंजहा—भरहे हेमवते हरिवासे महाविदेहे रंम्मए हेरण्णवते ऐरावते। "खीणमोहे णं भगवं मोहणिजवजातो सत्त कम्मपंगतीओ" वेदेति। २० १. सयंभु मु० ॥ २. वीरंगयं जे० । वीरगयं खं० ॥ ३. वीरसिद्धं जे० ॥ ४. छस्सा जे०॥ ५. जाव सम्वदुक्खाणमंतं मु०। जाव अंतं करेंति जे०॥ ६. कसास. मारणंतियस० वेड विय० तेयस. आहार० केवलिसमुग्घाते खं० । तुला-स्थानाङ्गे सू० ५८६ । दृश्यतामधस्तनं टिप्पणम् ॥ ७. वेउम्वियास० तेयासमु० माहार• केवलिसमुग्धाते जे० । दृश्यतामुपरितनं टिप्पणं तथा पृ० ३३६ टि० ७ । जे० अनुसारेण तेयासमुग्धाते इति पाठोऽभिप्रेतो भाति ॥ ८. इहेव जंबुद्दीचे दीचे त्तस मु० ९. रम्मते खं०॥ १०. एरवए मु०॥ ११. खीणमोहेणं भगवया मु०॥ १२. पगडीमो हे १ मु०॥ १३. वेएई मु०॥ स. २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy