SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ १० ३४० समवायंगसुत्ते सत्तट्ठाणं। [सू०८पासस्स णं अरहतो पुरिसादाणीयस्स अट्ठ गणा अट्ठ गणहरा होत्था, तंजहा सुभे य सुभघोसे य वसिढे बंभयारि य । सोमे 'सिरिधरे चेव, वीरभद्दे जसे इ य ॥१॥ ५ [२] अट्ठ नक्खत्ता चंदेणं सद्धिं पमई जोगं जोएंति, तंजहा—कत्तिया १, रोहिणी २, पुणव्वसू ३, महा ४, चित्ता ५, विसाहा ६, अणुराहा ७, जेट्ठा ८। [३] इमीसे णं रयणप्पहाए पुढवीए अत्थेगतियाणं नेरइयाणं अट्ठ पलिओवमाइं ठिती पण्णत्ता। चउत्थीए पुढवीए अत्थेगतियाणं नेरइयाणं अट्ठ सागरोवमाइं ठिती पण्णत्ता। असुरकुमाराणं देवाणं अत्यंगतियाणं अट्ठ पलिओवमाई ठिती पण्णता । सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं अट्ठ पलिओवमाई ठिती पण्णत्ता। बंभलोए कप्पे अत्थेगतियाणं देवाणं अट्ठ सागरोवमाई ठिती पण्णता । [४] जे देवा अच्चिं अच्चिमालिं वइरोयणं पभंकरं चंदाभं सुराभं सुपतिट्ठाभं अग्गिच्चाभं रिट्ठाभं अरुणाभं अरुणुत्तरवडेंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं अट्ठ सागरोवमाइं ठिती पणत्ता । ते णं देवा अट्टण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि णं देवाणं अट्ठहिं वाससहस्सेहिं आहारट्टे समुप्पज्जति । [५] संतेगतिया भवसिद्धिया जाव अट्ठहिं अंतं करेस्संति । १. दाणि मु० हे २॥ २. सुंभे य सुंभघोसे य हे २ मु० अटी. विना। दृश्यतां स्थानाङ्गे सू० ६१८ टि. १६॥ ३. असुरवदे जे०॥ ४. तुला-स्थानाङ्गे सू० ६५६॥ ५. मु० मध्येऽयं पाठः। सर्वेषु हस्तलिखितादर्शषु तु इत आरभ्य 'इमीसे णं रयण मत्थे भट्ट पलि चउस्थि (चउत्थे जे०, चउत्थीए पुढवीए हे २) मत्थे अट्ठ साग असुरकुमा अट्ठ पलितो सोहम्मीसाणे अट्र पलितोव बंभलोए कप्पे अट्र सागरो' ईदृशः संक्षिप्तः पाठः वर्तते। ६. या जीवा अहिं वा जाव अंतं करेस्संति ला २। °या जीवा जे भट्ठहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति जाव अंतं करिस्संति मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy