SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ बौद्धपालित्रिपिटकतुला ६२७ आह-"जानामी" ति, अपस्सं वा आह-"न पस्सामी" ति, पस्सं वा आह-"पस्सामी" ति । इति अत्तहेतु वा परहेतु वा आमिसकिश्चिक्खहेतु वा न समजानमुसा भासिता होति । अयं वुच्चति पुगलो "पुप्फभाणी"। कतमो च पुग्गलो मधुभाणी? इवेकच्चो पुग्गलो या सा वाचा नेला कण्णसुखा पेमनिया हृदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा, तथारूपिं वाचं भासिता होति । अयं वुच्चति पुगलो “मधुभाणी"।"पुग्गलपनत्ति ३।४।८-१० पृ० ४७ । पृ० १६५ पं. १ चउविहे कम्मे...। तुला-" चत्तारिमानि, भिक्खवे, कम्मानि मया सयं अभिजा सच्छिकत्वा पवेदितानि । कतमानि चत्तारि ? अस्थि, भिक्खवे, कम्मं कण्हं कण्हविपाकं; अस्थि, भिक्खवे, कम्मं सुकं सुकविपाक अस्थि, भिक्सवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं; अत्थि, भिक्खवे, कम्म. अकण्हं असुक अकण्हअसुकविपाकं कम्मक्खयाय संवत्तति । कतमंच, भिक्खवे, कम्मं कण्हं कण्हविपाकं ? इध, भिक्खवे, एकचो सब्याबज्झं कायसङ्खारं अभिसङ्घरोति, सब्याबझं वचीसङ्खारं अभिसङ्खरोति, सब्याबझं मनोसङ्खारं अभिसङ्खरोति। सो सब्यावज्झं कायसङ्खारं अभिसङ्खरित्वा, सब्याबज्झं वचीसङ्खार अभिसङ्खरित्वा, सब्याबझं मनोसङ्घारं अभिसङ्खरित्वा सब्याबज्झं लोकं उपपजति। तमेनं सब्याबज्झं लोकं उपपन्नं समानं सब्यावज्झा फस्सा फुसन्ति । सो सब्याबन्झेहि फस्सेहि फुट्ठो समानो सब्याबज्झं वेदनं वेदयति एकन्तदुक्खं, सेय्यथापि सत्ता नेरयिका। इदं वुच्चति, भिक्खवे, कम्मं कण्हं कण्हविपाकं ।। कतम च, मिक्खवे, कम्म सुक्क सुक्कविपाक ? इध, भिक्खवे, एकच्चो अब्यावझं कायसङ्खारं अभिसङ्घरोति, अब्याबज्झं ववीसङ्खारं अभिसङ्घरोति, अब्यावज्झं मनोसङ्खारं अभिसङ्घरोति । सो अब्याबझं कायसङ्खारं अभिसङ्खरित्वा, अब्यावझं वचीसङ्खारं अभिसङ्खरित्वा, अब्याबझं मनोसङ्खारं अभिसङ्खरित्वा अब्याबझं लोकं उपपजति। तमेनं अव्याबझं लोकं उपपन्नंसमान अब्याबज्झा फस्सा फुसन्ति। सो अव्यावज्झेहि फरसेहि फुट्ठो समानो अब्याबझं वेदनं वेदयति एकन्तसुखं, सेय्यथापि देवा सुभकिण्हा। इदं वुच्चति, भिक्खवे, कम्म सुक्क सुक्कविपाक। कतमं च, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं ? इध, भिक्खवे, एकचो सब्याबज्झं पि अब्याबझं पि कायसङ्खारं अभिसङ्खरोति, सब्याबझं पि अब्याबझं पि वचीसङ्खारं अभिसङ्घरोति, सन्याबझं पि अब्याबज्झं पि मनोसङ्खारं अभिसङ्खरोति। सो सब्याबझं पि अब्याबझं पि कायसङ्घारं अभिसङ्घारित्वा, सब्यावज्झं पि अब्याबज्झं पि ववीसङ्खारं अभिसङ्खरित्वा, सब्याबज्झं पि अब्याबझं पि मनोसङ्घारं अभिसङ्करित्वा सब्याबज्झं पि अब्याबझं पि लोकं उपपज्जति। तमेनं सब्याबझं पि अब्यावझं पिलोकं उपपन्नं समानं सब्याबज्झा पि अब्याबज्झा पि फस्सा फुसन्ति। सो सब्याबज्झेहि पि अन्याबज्झेहि पि फस्सेहि फुट्ठो समानो सब्यानज्झं पि अन्याबज्झं पि वेदनं वेदयति वोकिण्णसुखदुक्खं, सेय्यथापी मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका। इदं वुच्चति, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं । कतमंच, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति ? तत्र, भिक्खवे, यमिदं कम्मं कण्हं कण्हविपाकं तस्स पहानाय या चेतना, यमिदं कम्म सुक्क सुक्कविपाकं तस्स पहानाय या चेतना, यमिदं कम्मं कण्हसुकं कण्हसुक्कविपाकं तस्स पहानाय या चेतना-इदं वुच्चति, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्ह असुस्कविपाकं कम्मक्खयाय संवत्तति। इमानि खो, भिक्खवे, चत्तारि कम्मानि मया सयं अभिजा सच्छिकत्वा पवेदितानी ति।" इति अंगुत्तरनिकाये ४।२४।२ पृ० २४५-२४७ ॥ पृ० १६५ पं०५ चउब्बिहे कम्मे । तुला-“कम्म, भिक्खवे, वेदितब्ब, कम्मानं निदानसम्भवो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy