SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ ६२८ स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् वेदितब्बो, कम्मानं वेमत्तता वेदितव्बा, कम्मानं विपाको वेदितब्बो, कम्मनिरोधो वेदितब्बो, कम्मनिरोधगामिनी पटिपदा वेदितब्बा ति, इति खो पनेतं वुत्तं, कि घेतं पटिच वुत्तं? चेतनाह, भिक्खवे, कम्म घेतयित्वा कम्मं करोति कायेन वाचाय मनसा। कतभो च, भिक्खवे, कम्मानं निदानसम्भवो ? फस्सो, भिक्खवे, कम्मानं निदानसम्भवो । कतमा च भिक्खवे, कम्मान वेमत्तता ? अस्थि, भिक्खवे, कम्म निरयवेदनीयं, अस्थि कम्मं तिरच्छानयोनिवेदनीय, अस्थि कम्मं पेत्तिविसयवेदनीय, अस्थि कम्मं मनुस्सलोकनीयं, अत्थि कम्मं देवलोकवेदनीयं । अयं वुच्चति, भिक्खवे, कम्मानं वेमत्तता। कतमो च, भिक्खवे, कम्मानं विपाको ? तिविधाहं भिक्खवे, कम्मानं विपाकं वदामि-दिट्टेव धम्मे उपपजे वा अपरे वा परियाये। अयं वुच्चति, भिक्खवे, कम्मानं विपाको। कतमो च, भिक्खवे, कम्मनिरोधो १ फस्सनिरोधो, भिक्खवे, कम्मनिरोधो। अयमेव अरियो अट्ठङ्गिको मग्गो कम्मनिरोधगामिनी पटिपदा सेय्यथीदं-सम्मादिहि...पे०...सम्मासमाधि। __ यतो खो, भिक्खवे, अरियसावको एवं कम्मं पजानाति, एयं कम्मानं निदानसम्भवं पजानाति, एवं कम्मानं वेमत्तं पजानाति, एवं कम्मानं विपाकं पजानाति, एवं कम्मनिरोधं पजानाति एवं कम्मनिरोधगामिनी पटिपदं पजानाति, सो इमं निब्बेधिकं ब्रह्मचरियं पजानाति कम्मनिरोधं । कम्म, भिक्खवे, वेदितबं...पे०...कम्मनिरोधगामिनी पटिपदा वेदितब्बा ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं।" इति अंगुत्तरनिकाये ६।६।९। पृ० १२० ॥ पृ० १७३ ५०४ पंचाणुन्वता......। तुला-"महानामो सक्को भगवन्तं एतदवोच-कित्तावता नु खो, भन्ते, उपासको होती ति ? यतो खो, महानाम, बुद्धं सरणं गतो होति, धम्म सरणं गतो होति, सङ्घ सरणं गतो होति; एतावता खो, महानाम, उपासको होती ति । कित्तावता पन, भन्ते, उपासको सीलवा होती ति? यतो खो, महानाम, उपासको पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिवरतो होति, सुरामेरयमजरमादहाना पटिविरतो होति; एतावता खो, महानाम, आसको सीलवा होती ति।" इति अंगुत्तरनिकाये ८।३।५। पृ० ३२४॥ ___ "पश्चिमा, भिक्खवे, वणिजा उपासकेन अकरणीया। कतमा पञ्च ? सत्यवणिजा, सत्तवणिज्जा, मंसवणिज्जा, मजवणिज्जा, विसवणिज्जा-इमा खो, भिक्खवे, पञ्च वणिज्जा उपासकेन अकरणीया ति।"-इति अंगुत्तरनिकाये ५।१८।७। पृ० ४५४ ॥ पृ० १७३ पं० २२ दोग्गतिं गच्छंति......। तुला-"तीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। कतमेहि तीहि ? अकुसलेन कायकम्मेन, अकुसलेन वचीकम्मेन, अकुसलेन मनोकम्मेन-इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। __ तीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे । कतमेहि तीहि ? कुसलेन कायकम्मेन, कुसलेन वचीकम्मेन, कुसलेन मनोकम्मेन-इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे ति। तीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। कतमेहि तीहि ? सावज्जेन कायकम्मेन, सावज्जेन वचीकम्मेन, सावज्जेन मनोकम्मेन-इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। तीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे। कतमेहि तीहि १ अनवज्जेन कायकम्मेन, अनवज्जेन वचीकम्मेन, अनवज्जेन मनोकम्मेन-इमेहि खो, भिक्खवे...पे०...एवं सग्गे ति ।" इति अंगुत्तरनिकाये ३ । १५ । १-२ । पृ० २७२-२७३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy