SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ ६३२ स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम भिक्खु पटिसङ्खा योनिसो खमो होति सीतस्स उण्हस्स जिघच्छाय पिपासाय। डंसमकसवातातपसिरिसपसम्फस्सानं, दुरुत्तानं दुरागतानं वचनपथानं उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासकजातिको होति । यं हिस्स, भिक्खवे, अनधिवासको उप्पजेय्युं आसवा विधातपरिळाहा, अधिवासतो एवं स ते आसवा विघातपरिळाहा न होन्ति । इमे खुच्चन्ति, भिक्खवे, आसवा अधिवासना पहातब्बा ये अधिवासनाय पहीना होन्ति। __कतमे च, भिक्खवे, आसवा परिवज्जना पहातब्बा ये परिवज्जनाय पहीना होन्ति? इध, भिक्खवे, भिक्ख पटिसका योनिसो चण्डं हत्थि परिवज्जेतिचण्डं अस्सं परिवज्जेति. चण्डं गोणं परिवज्जेति. चण्डं फुफ्फुरं परिवज्जेति, अहिं खाणुं कण्टकट्टानं सोभं पपातं चन्दनिकं ओळिगल्लं यथारूपे अनासने निसिन्नं यथारूपे अगोचरे चरन्तं यथारूपे पापके मिचे भजन्तं विजू सब्रह्मचारी पापकेसु ठानेसु ओकप्पेय्यु, सो तं च अनासनं तं च अगोचरं ते च पापके मित्ते पटिसङ्खा योनिसो परिवज्जेति । यं हिस्स, भिक्खवे, अपरिवज्जयतो उप्पजेय्युं आसवा विघातपरिळाहा, परिवजयतो एवं स ते आसवा विघातपरिळाहा न होन्ति । इमे वुच्चति, भिक्खवे, आसवा परिवजना पहातब्बा ये परिवजनाय पहीना होन्ति । कतमे च, भिक्खवे, आसवा विनोदना पहातब्बा ये विनोदनाय पहीना होन्ति ? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो उप्पन्नं कामवितकं नाधिवासेति पजहति विनोदेति व्यन्तीकरोति अनभावं गमेति, पटिसङ्खा योनिसो उप्पन्नं ब्यापादवितकं...पे०...उप्पन्नं विहिंसावितक्कं...उप्पन्नप्पन्ने पापके अकुसले धम्मे नाधिवासेति पजहति ब्यन्तीकरोति अनभावं गमेति । यं हिस्स, भिक्खवे, अविनोदयतो उप्पजेव्यु आसवा विघातपरिळाहा, विनोदयतो एवं स ते आसवा विघातपरिळाहा न होन्ति । इमे वुच्चन्ति, भिक्खवे, आसवा विनोदना पहातब्बा ये विनोदनाय पहीना होन्ति । कतमे च, भिक्खवे, आसवा भावना पहातब्बा ये भावनाय पहीना होन्ति ? इध, भिक्खवे, भिक्खु पटिसला योनिसो सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं बोस्समगपरिणामि, पटिसङ्खा योनिसो धम्मविचयसम्बोज्झङ्गं भावेति...विरियसम्बोज्झङ्गं भावेति...पीतिसम्बोझङ्गं भावेति...पस्सद्धिसम्बोज्झझं भावेति...समाधिसम्बोज्झङ्गं भावेति...उपेक्षासम्बोज्झङ्ग भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामि । यं हिस्स, भिक्खवे, अभावयतो उप्पज्जेय्यु आसवा विघातपरिळाहा, भावयतो एवं स ते आसवा विघातपरिळाहा न होन्ति । इमे बुच्चन्ति, भिक्खवे, आसवा भावना पहातब्बा ये भावनाय पहीना होन्ति । इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्जक्खेत्तं लोकस्सा ति।" इति अंगुत्तरनिकाये ६।६।४। पृ० ९६-९९। पृ० २०९५० १० छहिं ठणेहिं समणे णिग्गंथे आहारमाहारेमाणे...। तुला-" आहारसम्भूतो अय, भगिनि, कायो आहारं निस्साय । आहारो पहातब्बो। तण्हासम्भूतो अयं, भगिनि, कायो तण्हं निस्साय । तण्हा पहातब्बा। मानसम्भूतो अयं, भगिनि, कायो मानं निस्साय । मानो पहातब्बो । मेथुनसम्भूतो अयं, भगिनि, कायो। मेथुने च सेतुषातो वुत्तो भगवता। 'आहारसम्भूतो अयं, भगिनि, कायो आहारं निस्साय । आहारो पहातब्बो' ति, इति खो पनेत वुत्तं । किञ्चेतं पटिच्च वुत्तं ? इध, भगिनि, भिक्खु, पटिसङ्खा योनिसो आहारं आहारेति-'नेव दवाय न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय। इति पुराणं च वेदनं पटिहङ्खामि, नवं च वेदनं न उप्पादेस्सामि। यात्रा च मे भविस्सति अनवजता च फासुविहारो चा' ति । सो अपरेन समयेन आहारं निस्साय आहारं पजहति । 'आहारसम्भूतो अयं, भगिनि, कायो आहारं निस्साय । आहारो पहातब्बो' ति, इति यं तं वृत्तं इदमेतं पटिच्च वृत्तं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy