SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ बौद्धपालित्रिपिटकतुला। ६३३ तहासम्मूतो अयं, भगिनि, कायो तण्हं निस्साय। तण्हा पहातब्बा, ति, इति खो पनेतं वुत्तं । किञ्चेतं पटिच्च वुत्तं ? इध, भगिनि, भिक्खु सुणाति-इत्थन्नामो किर भिक्खु भासवानं खया अनासवं चेतोविमुत्ति पञ्चाविमुत्तिं दिखेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज्ज विहरती' ति । तस्स एवं होति—'कुदास्सु नाम अहं पि आसवानं खया अनासवं चेतोविमुत्तिं पञआविमुत्तिं दिढेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज्ज विहरिस्सामी' ति । सो अपरेन समयेन तण्हं निस्साय तण्डं पजइति । 'तहासम्भूतो अयं, भगिनि, कायो तण्डं निस्साय । तण्हा पहातब्बा' ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं। मानसम्भूतो अयं, भगिनि, कायो मानं निस्साय । मानो पहातब्बो ति, इति खो पनेतं वुत्तं । किञ्चेतं पटिच्च वृत्तं ? इध, भगिनि, भिक्खु सुणाति-' इत्यनामो किर भिक्खु आसवानं खया अनासर्व चेतोविमुत्तिं पञआविमुत्तिं दिद्वेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज्ज विहरतीति । तस्स एवं होति-'सो हि नाम आयस्मा आसवानं खया अनासवं चेतोविमुत्तिं पाविमुत्तिं दिढेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज्ज विहरिस्सति, किमङ्गं पनाह' ति । सो अपरेन समयेन मानं निस्साय मानं पजहति । 'मानसम्भूतो अयं, भगिनि, कायो मानं निस्साय । मानो पहातब्बो' ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं । मेथुनसम्भूतो अयं भगिनि, कायो । मेथुने च सेतुघातो वुत्तो भगवता ति ।" इति अंगुत्तरनिकाये ४।१६।९। पृ० १५३-१५४ ॥ पृ० २०९५० १७ उम्मायं पाउणेजा...."। तुला-"चत्तारिमानि, भिक्खवे, अचिन्तेय्यानि, न चिन्तेतब्बानि, यानि चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स । कतमानि चत्तारि ? बुद्धानं, भिक्खवे, बुद्धविसयो अचिन्तेय्यो न चिन्तेतब्बो, यं चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स । झायिस्स, भिक्खवे, झानविसयो अचिन्तेय्यो, न चिन्तेतब्बो,..."। कम्मविपाको, भिक्खवे, अचिन्तेय्यो, अचिन्तेतब्बो..."। लोकचिन्ता, मिक्खवे, अचिन्तेय्या, अचिन्तेतब्बा, यं चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स।" इति अंगुत्तरनिकाये ४८1७1० ८४ ॥ पृ० २१५ पं० १९ नो कप्पइ छ अवतणाई वदित्तते। तुला-"पञ्चहि, भिक्खवे, अङ्गेहि समन्नागता वाचा सुभासिता होति, नो दुब्भासिता, अनवज्जा च अननुवज्जा च विझूनं । कतमेहि पञ्चहि ? कालेन च भासिता होति, सच्चा च भासिता होति, सण्हा च भासिता होती, अस्थसंहिता च भासिता होति, मेत्तचित्तेन च भासिता होति । इमेहि खो, भिक्खवे, पञ्चहि अङ्गेहि समन्नागता वाचा सुभासिता होति, नो दुम्भासिता, अनवज्जा च अननुवज्जा च विझूनं ति।” इति अंगुत्तरनिकाये ५।२०1८1 पृ०४८३॥ पृ० २२४ पं० ५ सत्त भयहाणा... तुला-"चत्तारिमानि, भिक्खवे, भयानि । कतमानि चत्तारि? जातिभयं जराभयं ब्याधिभयं मरणभयं । इमानि खो, भिक्खवे, चत्तारि भयानीति । चत्तारिमानि, भिक्खवे, भयानि । कतमानि चत्तारि १ अग्गिभयं, उदकभयं, राजभयं, चोरभयं । इमानि, खो, भिक्खवे, चत्तारि भयानी ति ।.........चत्तारिमानि, भिक्खवे, भयानि । कतमानि चत्तारि ? अत्तानुवादभयं, परानुवादभयं, दण्डभयं दुग्गतिभयं ।। ___ कतमं च, भिक्खवे, अत्तानुवादभयं ? इध, भिक्खवे, एकच्चो इति पटिसञ्चिक्खति-'अहं चेव खो पन कायेन दुच्चरितं चरेय्यं, वाचाय दुचरितं चरेय्य, मनसा दुच्चरितं चरेय्यं, किञ्च तं यं मं अचा सीलतो न उपवदेय्या' ति। सो अत्तानुवादभयस्स भीतो कायदुच्चरितं पहाय कायसुचरितं भावेति, वचीदुच्चरितं पहाय वचीसुचरितं भावेति, मनोदुचरितं पहाय मनोसुचरितं भावेति, सुद्धं अत्तानं परिहरति । इदं बुच्चति, भिक्खवे, अत्तानुवादभयं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy