SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् कतमं च, भिक्खवे, परानुवादभयं ! इध भिक्खवे, एकच्चो इति पटिसञ्चिक्खति-'अहं चेव खो पन कायेन दुच्चरितं चरेय्यं, वाचायं दुचरितं चरेय्य, मनसा दुच्चरितं चरेय्यं, किञ्च तं कम्म परे सीलतो न उपवदेय्यु' ति! सो परानुवादमयस्स भीतो कायदुच्चरितं पहाय कायसुचरितं भावेति, वचीदुच्चरितं पहाय वचीसुचरितं भावेति, मनोदुचरित पहाय मनोसुचरितं भावेति, सुद्धं अत्तानं परिहरति । इदं वुच्चति, भिक्खवे, परानुवादभयं । कतमं च, भिक्खवे, दण्डभयं ? इध, भिक्खवे, एकच्चो पस्सति चोरं आगुचारिं, राजानो गहेत्वा विविधा कम्मकरणा कारेन्ते, कसाहि पि ताळेन्ते, वेत्तेहि पि ताळेन्ते, अद्धदण्डकेहि पि ताळेन्ते, हत्थं पि छिन्दन्ते, पादं पि छिन्दन्ते, हत्थपादं पि छिन्दन्ते, कण्णं पि छिन्दन्ते, नासं पि छिन्दन्ते, कण्णनासं पि छिन्दन्ते, बिलङ्गथालिकं पि करोन्ते, सङ्खमुण्डिकं पि करोन्ते, राहुमुखं पि करोन्ते, जोतिमालिकं पि करोन्ते, हत्थपजोतिकं पि करोन्ते, एरकवत्तिकं पि करोन्ते, चीरकवासिकं पि करोन्ते, एणेय्यकं पि करोन्ते, बलिसमंसिकं पि करोन्ते, कहापगकं पि करोन्ते, खारापतच्छिक पि करोन्ते, पलिघपरिवत्तिकं पि करोन्ते, पलालपीठकं पि करोन्ते, तत्तेन पि तेलेन ओसिञ्चन्ते, सुनखेहि पि खादापेन्ते, जीवन्तं पि सूले उत्तासेन्ते, असिना पि सीसं छिन्दन्ते । तस्स एवं होति-'यथारूपानं खो पापकानं कम्मान हेतु चोरं आगुचारि राजानो गहेत्वा विविधा कम्मकरणा कारेन्ति, कसाहि पि ताळेन्ति...पे०...असिना पि सीसं छिन्दन्ति, अहं चेव खो पन एवरूपं पापकम्मं करेय्यं, मं पि राजानो गहेत्वा एवरूपा विविधा कम्मकरणा कारेय्यु ...असिना पि सीसं छिन्देय्यु' ति । सो दण्डभयस्स भीतो न परेसं पामतं विलुम्पन्तो चरति । कायदुचरितं पहाय...पे०...सुद्धं अत्तानं परिहरति । इदं वुचति, भिक्खवे, दण्डभयं । कतमं च, भिक्खवे, दुग्गतिभयं ? इध, भिक्खवे, एकच्चो इति पटिसञ्चिक्खति-कायदुच्चरितस्स खो पापको विपाको अभिसम्परायं, वचीदुच्चरितस्स पापको विपाको अभिसम्पराय, मनोदुच्चरितस्स पापको विपाको अभिसम्परायं। अहं चेव खो पन कायेन दुचरितं चरेय्यं, वाचाय दुचरितं चरेय्यं, मनसा दुच्चरितं चरेय्यं, किञ्च तं याहं न कायस्स मेदा परं मरणा अपायं दुग्गति विनिपातं निरयं उपपज्जेय्यं' ति। सो दुग्गतिभयस्स भीतो कायदुचरितं पहाय कायसुचरितं भावेति, वचीदुच्चरितं पहाय वचीसुचरितं भावेति, मनोदुचरितं पहाय मनोसुचरितं भावेति, सुद्धं अत्तानं परिहरति । इदं वुच्चति, भिक्खवे, दुम्गतिभयं। इनानि खो, भिक्खवे, चत्तारि भयानी ति।" इति अंगुत्तरनिकाये ४।१३।१।पृ०१२७-१२९॥ पृ. २३२ पं० ९ रन्नो चाउरंतचक्कवहिस्स..." । तुला-"राजा, आनन्द, महासुदस्सनो सत्तहि रतनेहि समन्नागतो अहोसि चतूहि च इद्धीहि । कतमेहि सत्चहि ? इधानन्द, रञो महासुदस्सनस्स तदहुपोसये पन्नरसे सीसंन्हातस्स उपोसथिकस्स उपरिपासादवरगतस्स दिब्बं चक्करतनं पातुरहोसि सहस्सारं सनेमिकं सनाभिक सब्बाकारपरिपूरं । दिस्वा रो महासुदस्सनस्स एतदहोसि—सुतं खो पनेतं-यस्स रओ खत्तियस्स मुद्धावसित्तस्स तदहुपोसथे पन्नरसे सीसंन्हातस्स उपोसथिकस्स उपरिपासादवरगतस्स दिब्बं । चक्करतनं पातुभवति सहस्सारं सनेमिकं सनाभिकं सब्बाकारपरिपूरं, सो होति राजा चक्कवत्ती ति । अस्सं नु खो अहं राजा चक्कवत्ती' ति। ___ अथ खो, आनन्द, राजा महासुदस्सनो उठायासना एकंसं उत्तरासङ्गं करित्वा, वामेन हत्थेन सुवण्णाभिङ्कारं गहेत्वा, दक्खिणेन हत्थेन चक्करतनं अब्भुक्किरि -'पवत्ततु भवं चक्करतनं, अभिविजिनातु भवं चक्करतनं' ति । अथ खो तं, आनन्द, चक्करतनं पुरस्थिमं दिसं पवत्ति, अन्वदेव राजा महासुदस्सनो सद्धिं चतुरङ्गिनिया सेनाय । यस्मि खो पनानन्द, पदेसे चक्करतनं पतिठ्ठासि तत्थ राजा महासुदस्सनो वासं उपगच्छि सद्धिं चतुरङ्गिनिया सेनाय । ये खो पनानन्द, पुरस्थिमाय दिसाय पटिराजानो ते राजानं महासुदस्सनं उपसङ्कमित्वा एवमाहंसु-'एहि खो, महाराज; स्वागतं ते, महाराज; सकं ते, महाराजा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy