SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ बौद्धपालित्रिपिटकतुला । ६३१ कतमो च, भिक्खवे, आसवानं निदानसम्भवो ? अविज्जा, भिक्खवे, आसवानं निदानसम्भवो । तमाच, भिक्खवे, आसवानं वेमचता ? अत्थि, भिक्खवे, आसवा निरगमनीया, अस्थि आसवा तिरच्छानयो निगमनीया, अत्थि आसवा पेत्तिविसयगमनीया, अस्थि आसवा मनुस्सलोकगमनीया, अत्थि आसवा देवलोकगमनीया । अयं वुच्चति, भिक्खवे, आसवानं वेमतता । कतमो च, भिक्खवे, आसवानं विपाको ? यं खो, भिक्खवे, अविज्जागतो तज्जं तज्जं अत्तभावं अभिब्बिति पुञ्ञभागियं वा अपुञ्ञभागियं वा, अयं वुच्चति, भिक्खवे, आसवानं विपाको । कतमो च, भिक्खवे; आसवनिरोधो ? अविज्जानिरोधो, भिक्खवे, आसवनिरोधो । अयमेव अरियो अङ्गको मग्गो आसवनिरोधगामिनी पटिपदा, सेय्यथीदं - सम्मादिडि... पे .... सम्मासमाधि । यतो खो, भिक्खवे, अरियसावको एवं आसवे पजानाति, एवं आसवानं निदानसम्भवं पजानाति एवं आसवानं मत्तां पजानाति, एवं आसवानं विपाकं पजानाति, एवं आसवानं निरोधं पजानाति, एवं आसवानं निरोधगामिनिं पटिपदं पजानाति, सो इमं निब्बेधिकं ब्रह्मचरियं पजानाति आसवनिरोधं । आसवा, भिक्खवे, वेदितन्त्रा... पे०... आसवनिरोधगामीनी पटिपदा वेदितब्बा ति इति यं तं वृत्तं इदमेतं पटिच्च वृत्तं । ” इति अंगुत्तरनिकाये ६ । ६ । ९ । पृ० ११९ ॥ पृ० १८८ पं० ६ पंच संवरदारा... । तुला - "छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुय्यो होति पाहुनेथ्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स । कतमेहि छहि १ इध, भिक्खवे, भिक्खुनो ये आसवा संवरा पहातब्धा ते संवरेन पहीना होन्ति, ये आसवा पटिसेवना पहातब्बा ते पटिसेवनाय पहीना होन्ति ये आसवा अधिवासना पहातब्बा ते अधिवासनाय पहीना होन्ति, ये आसवा परिवजना पहातब्बा ते परिवज्जनाय पहीना होन्ति, ये आसवा विनोदना पहातब्बा ते विनोदनाय पहीना होन्ति, ये आसवा भावना पहातब्बा ते भावनाय पहीना होन्ति । कतमे च भिक्खवे, आसवा संवरा पहातब्बा ये संवरेन पहीना होन्ति १ इधं, भिक्खवे, भिक्खु पटिसङ्खा योनिसो चक्खुन्द्रियसंवरसंवुतो विहरति । यं हिस्स, भिक्खवे, चक्खुन्द्रियसंवरं असंवुतस्स विहरतो उप्पज्जेय्युं आसवा विघातपरिळाहा, चक्खुन्द्रियसंवरं संवुतस्स विहरतो एवं स ते आसवा विघातपरिळाहा न होन्ति । पटिसङ्घा योनिसो सोतिन्द्रिय... पे०... घानिन्द्रिय... जिव्हिन्द्रिय... कायिन्द्रिय... मनिन्द्रियसंवरसंवुतो विहरति । यं हिस्स, भिक्खवे, मनिन्द्रियसंवरं असंवुतस्स विहरतो उपजेयुं आसवा विघातपरिळा हा, मनिन्द्रियसंवरं संवुतस्स विहरतो एवं स ते आसवा विघातपरिळाहा न होति । इमे वुच्चन्ति, भिक्खवे, आसवा संवरा पहातब्बा ये संवरेन पहीना होन्ति । कतमे च, भिक्खवे, आसवा पटिसेवना पहातब्बा ये पटिसेवनाय पहीना होन्ति ? इध भिक्खवे, भिक्खु पटिसङ्खा योनिसो चीवरं पटिसेवति 'यावदेव सीतस्स पटिघाताय, उण्हस्स पटिबाताय, डंसमकसवातातपसिरिंसपसम्फस्सानं परिघातायं यावदेव हिरिकोपीनपटिच्छादनत्थं । पटिसङ्खायोनिसो पिण्डापातं पटिसेवति – 'नेव दवाय न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय, विहिं सूपरतिया ब्रह्मचरियानुग्गहाय, इति पुराणं च वेदनं पटिहङ्खामि, नवं च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवजता च फासविहारो 'च' । पटिसङ्खा योनिसो सेनासनं पटिसेवति'यावदेव सीतस्स पटियाताय, उण्हस्स पटिवाताय, डंसमकसवातातपसिरिसपसम्फस्सानं पटियाताय, यावदेव उपरिस्यविनोदनपटिसल्लानारामत्थं । पटिसङ्खा योनिसो मिलानपच्चयमेसजपरिक्खारं पटिसेवति-" यावदेव उपपन्नानं वेय्याबाधिकानं वेदनानं पटिवाताय, अब्यापज्झपरमताया' ति । यं हिस्स भिक्खवे, अप्पटिसेवतो उप्पजेय्युं आसवा विघातपरिळाहा, पटिसेवतो एवं स ते आसवा विघातपरिळाहा होन्ति । इमे वुच्चन्ति, भिक्खवे, आसवा पटिसेवना पहातब्बा ये पटिसेवनाय पहीना होन्ति । क़तमे च, भिक्ववे, आसत्रा अधिवासना पहाता ये अधिवासनाय पहीना होन्ति ? इध, भिक्खवे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy