SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ ६३० स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् अत्तना च सम्मादिट्ठिको होति, परं च सम्मादिट्ठिया समादपेति, सम्मादिट्ठिया च समनुज्ञो होति । इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे ति । पाणं अदिन्नमिच्छा च मुसावादी च पिसुणा । फरसा सम्फप्पलापो च, अभिज्झा व्यापाददिट्ठि च । कम्मपथे पेय्या, तिककेन नियोजये ति ॥ इति अंगुत्तरनिकाये ३ । १७ । १ । पृ० २७७-२७९ ॥ पृ० १८२ पं० १३ तिहिं ठाणेहिं अप्पवुट्टिकाए सिता । तुला - " पञ्चिमे, भिक्खवे, वस्सस्स अन्तराया, यं नेमित्ता न जानन्ति, यत्थ नेमित्तानं चक्खु न कमति । कतमे पञ्च १ उपरि, भिक्खवे, आकासे तेजोधातु पकुप्पति । तेन उप्पन्ना मेवा पटिविगच्छन्ति । अयं, भिक्खवे, पठमो वस्सस्स अन्तरायो, यं नेमित्ता न जानन्ति, यत्थ नेमित्तानं चक्खु न कमति । पुन च परं, भिक्खवे, उपरि आकासे वायोधातु पकुप्पति । तेन उप्पन्ना मेषा पटिविगच्छन्ति । अयं, भिक्खवे, दुतियो वस्सस्स अन्तरायो, यं नेमित्ता न जानन्ति, यत्थ नेमित्तानं चक्खु न कमति । पुन च परं, भिक्खवे, राहु असुरिन्दो पाणिना उदकं सम्पटिच्छित्वा महासमुद्दे छड्डेति । अयं भिक्खवे, ततियो वस्सस्स अन्तरायो, यं नेमित्ता न जानन्ति, यत्थ नेमित्तानं चक्खु न कमति । पुन च परं, भिक्खवे, वस्सवलाहका देवा पमत्ता होन्ति । अयं भिक्खवे, चतुत्थो वस्सस्स अन्तरायो, यं मत्ता न जानन्ति, यस्थ नेमित्तानं चक्खु न कमति । पुन च परं, भिक्खवे, मनुस्सा अधम्मिका होन्ति । अयं, भिक्खवे, पञ्चमो वस्सस्स अन्तरायो, यं नेमित्ता न जानन्ति यत्थ नेमित्तानं चक्खु न कमति । इमे खो, भिक्खवे, पञ्च वस्सस्स अन्तराया, यं मत्ता न जानन्ति यत्थ नेमित्तानं चक्खु न कमती ति ।" इति अंगुत्तरनिकाये ५|२०|७| पृ० ४८२-४८३ ।। पृ० १८४ पं० १८ समणे भगवं महावीरे' । तुला- " चत्तारिमानि, भिक्खवे, सद्धस्स कुलपुत्तस्स दस्सनीयानि संवेजनीयानि ठानानि । कतमानि चत्तारि ? इध तथागतो जातो ति, भिक्खवे, सद्धस्स कुलपुत्तस्स दस्सनीयं संवेजनीयं ठानं । इध तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो ति, भिक्खवे, सद्धस्स कुलपुत्तस्स दस्सनीयं संवेजनीयं ठानं । इध तथागतो अनुत्तरं धम्मचक्कं पवत्तेसी ति, भिक्खवे, सद्धस्स कुलपुत्तस्स दस्सनीयं संवेजनीयं ठानं । इध तथागतो अनुपादिसेसाय निब्बानधातुया परिनिब्बुतो ति भिक्खवे, सद्धस्स कुलपुत्तस्स दस्सनीयं संवेजनीयं ठानं । इमानि खो, भिक्खवे, चत्तारि सद्धस्स कुलपुत्तस्स दस्सनीयानि संवेजनीयानि ठानानी ति । " इति अङ्गुत्तरनिकाये ४|१२|८| पृ० १२६-१२७ ॥ पृ० १८८ पं० ४ पंच भासवदारा। तुला - " सो एवं समाहिते चित्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति । सो ' इदं दुक्खं ' ति यथाभूतं जानाति, 'अयं दुक्खसमुदयो' ि यथाभूतं पजानाति, 'अयं दुक्खनिरोधो ' ति यथाभूतं पजानाति, 'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं जानाति । ' इमे आसवा' ति यथाभूतं पजानाति, 'अयं आसवसमुदायो' ति यथाभूतं पजानाति, 'अयं आसवनिरोधो' ति यथाभूतं पजानाति, 'अयं आसवनिरोधपटिपदा' ति यथाभूतं पजानाति । तस्स एवं जानतो परसतो कामासबा पि चित्तं विमुञ्चति, भवासवा पि चित्तं विमुच्चति, अविनासवा पिचित्तं विमुञ्चति । " इति अंगुत्तरनिकाये ३ | ६ | ८ | पृ० १५२ ।। "आसवा, भिक्खवे, वेदितब्बा, आसवानं निदानसम्भवो वेदितब्बो, आसवानं वेमत्तता वेदितब्बा, आसवानं विपाको वेदितव्त्रो, आसवनिरोधो घेदितन्त्रो, आसवनिरोधगामिनी पटिपदा वेदितब्बा ति, इति ख़ो पनेतं वृत्तं, किं येतं पदिन् श्रुतं? तयोमे, भिक्खवे, आसवा - कामासो भवासवो अविज्जास वो । Jain Education International ...... For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy