SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ सगवायंगसुत्ते आवासवण्णओ। [सू० १५०य तंसा य, अधे खुरप्पसंठाणसंठिता जाव असुभा नरगा असुभाओ नरएसु वेयणातो। १५०. केवतिया णं भंते! असुरकुमारावासा पण्णत्ता ? गोतमा ! ईमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयण५ सहस्सं ओगाहेत्ता हेट्टा चेगं जोयणसहस्सं वजेता मज्झे अट्ठहत्तरे जोयणसत सहस्से एत्थ णं रयणप्पभाए पुंढवीए चउसद्धिं असुरकुमारावाससतसहस्सा पण्णत्ता। ते णं भवणा बाहिं वट्टा, अंतो चउरंसा, अहे पोक्खरकणियासंठाणसंठिता, उक्किण्णंतरविपुलगंभीरखातफलिहा अट्टालयचरियदारगोउरकवाडतोरण पडिदुवारदेसभागा जंतमुसलमुसंढिसतग्धिपरिवारिता अउज्झा अडयालकोट्ठय१० रइया अडयालकतवणमाला लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिण्णपंच गुलितला कालागुरुपवरकुंदुरुक्कतुरुक्कडझंत वर्मघमतगंधुदुराभिरामा सुगंधवरगंधगंधिया गंधवट्टिभूता अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया णिम्मला वितिमिरा विसुद्धा सप्पमा समिरीया सउज्जोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । एवं जैस्स जं कमती तं तस्स जं जं गाहाहिं भणियं तह चेव वण्णओ। केवतिया णं भंते ! पुढविकाइयावासा पण्णता ? गोतमा ! असंखेजा पुढविकाइयावासा पण्णता । एवं जाव मणूस ति। केवतिया णं भंते ! वाणमंतरावासा पण्णता ? गोतमा ! इमीसे णं रतणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरिं एगं जोयणसतं ओगाहेत्ता हेट्ठा चेगं जोयणसतं वजेत्ता मज्झे अट्ठसु जोयणसतेसु एत्थ णं १. खुरुप्प जे० ला१। खुरसं° खं०॥ २. तिमीसे खं० जे० ला१॥ ३. हत्तरि जो मु०॥४. पुढवीए नास्ति खं० जे० हे १ ला२॥ ५. चउरय हे १ ला२ अटीपा० । “चारिका नगरप्राकार. योरन्तरमष्टहस्तो मार्गः, पाठान्तरेण चतुरय त्ति चतुरकाः सभाविशेषा प्रामप्रसिद्धाः"-अटी०। ६. “दारगोउर ति गोपुरद्वाराणि प्रतोल्यो नगरस्येव कपाटानि प्रतीतानि"-अटी०॥ ७. °कोटरइया मु०॥ ८. धूवमघ जे० विना। "तेषां यो धूमः, मघमघेत ति अनुकरणशब्दोऽयं मघमघायमानो बहलगन्ध इत्यर्थः, तेन उद्धराणि उत्कटानि अभिरामाणि...... तथा सुगन्धयः सुरभयो ये वरगन्धाः प्रधानवासाः तेषां गन्ध आमोदो येष्वस्ति तानि सुगन्धिवरगन्धगन्धिकानि"-अटी०॥ ९. मघमघमघेत° खं०॥ १०. द्धयाभि' हे १ ला२॥ ११. गंधिया जे० ला १ मु०। गंधहत्थिया हे१ ला२॥ १२. सस्सिरीया खं० । “समिरीय त्ति समरीचीनि सकिरणानि"-अटी.॥ १३. जं जस्स हे२ मु०॥ "एवमिति तथा यद भवनादिपरिमाणं यस्य नागकुमारादिनिकायस्य क्रमते घटते"-अटी०॥ १४. मणुस्स मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy