SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ १५०] समवायंगसुत्ते आवासवण्णओ। ४५५ वाणमंतराणं देवाणं तिरियमसंखेज्जा भोमेजणगरावाससतसहस्सा पण्णता। ते णं भोमेजा नगरा बाहिं वट्टा अंतो चउरंसा, एवं जहा भवणवासीणं तहेव णेयव्वा, णवरं पडागमालाउला सुरम्मा पासादीया [दरिसणिज्जा अभिरूवा पडिरूवा । - केवतिया णं भंते ! जोतिसियावासा पण्णत्ता १ गोयमा ! इमीसे गं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्तनउयाई जोयणसयाइं ५ उडू उत्पतित्ता एत्थ णं दसुत्तरजोयणसतबाहल्ले तिरियं जोतिसविसए जोतिसियाणं देवाणं असंखज्जा जोतिसियविमाणावासा पण्णत्ता। ते णं जोतिसियविमाणावासा अब्भुग्गयमूसियपहसिया विविहमणिरयणभत्तिचित्ता वाउछुतविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा जालंतररयणपंजरुम्मिलित व मणिकणगथूभियांगा "विगसितसतवत्तपुंडरीयतिलयरयणद्धचंदचित्ता अंतो १० बेहिं च संण्हा तवणिज्जवालुगापत्थडा सुहफासा सस्सिरीयरूवा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । केवइया णं भंते ! वेमाणियावासा पण्णत्ता ? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उडूं चंदिमसूरियगहगणनक्खत्ततारारूवा णं वीतिवइत्ता बहणि जोयणाणि बहणि जोयणसताणि [बहणि] १५ जोयणसहस्साणि [बहूणि] जोयणसयसहस्साणि [बहुगीतो] जोयणकोडीतो बहुगीतो] जोयणकोडाकोडीतो असंखेजाओ जोयणकोडाकोडीतो उडं दुरं वीइवइत्ता एत्थ णं वेमाणियाणं देवाणं सोहम्मीसाण-सणंकुमार-माहिंद-बंभ १. भोमेजा नग मु०॥ २. णवरि खं० जे॥ ३. [ ] एतदन्तर्गतः पाठो मु० विना नास्ति ॥ ४. जोइसिया विमाणा(ण हे २)वासा हे २ मु० अटी०॥ ५. “जालान्तरेषु जालकमध्यभागेषु रत्नानि येषां ते जालान्तररत्नाः, इह प्रथमाबहुवचनलोपो द्रष्टव्यः"-अटी० ॥ ६. °यगा जे०॥ ७. वियसियसयपत्त हे २ मु०॥ ८. डचंद हे २। डूयंद' जे०। द्धयंद खं० जे० हे १ ला २॥ ९, बाहिं हे २ मु०॥ १०. सण्हतवणिज अटीपा० । “पाठान्तरे तु सहशब्दस्य वालुकाविशेषणत्वात् लक्षणतपनीयवालुकाप्रस्तटा इति व्याख्येयम्”-अटी०॥ ११. पत्थडा य सुह खं० हे १ ला २॥ १२. प्रतिषु पाठः-बहूणि जोयणाणि बहूणि जोयणसयाणि सयसहस्साणि जोयणकोडीतो जोयणकोडाकोडीतो जे० ला १। बहूणि जोयणाणि बहूणि जोयणसयाणि जोयणसयसहस्साणि जोयणकोडाकोडीतो हे २। बहूणि जोयणसताणि सयसहस्साणि जोयणकोडाकोडीओ खं० हे १। बहूणि जोयणसताणि सयसहस्साणि जोयणकोडीओ जोयणकोडाकोडीमो ला २। बहूणि जोयणाणि बहूणि जोपणसयाणि बहूणि जोयणसहस्साणि बहूणि जोयणसयसहस्साणि बहुइओ जोयणकोडीओ बहुइओ जोयणकोडाकोडीओ मु०॥ १३. [ ] एतदन्तर्गतः पाठः प्रज्ञापनासूत्रे द्वितीयपदे विद्यते सू० १९६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy