SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ समवायंगसुत्ते विमाणावासा ठिती य। [सू० १५१लंतग-सुक्क-सहस्सार-आणय-पाणय-आरण-ऽच्चुएसु गेवेजमणुत्तरेसु य चेउरासीति विमाणावाससयसहस्सा सत्ताणउतिं च सहस्सा तेवीसं च विमाणा भवंतीति मक्खाया। ते णं विमाणा अच्चिमालिप्पभा भासरासिवण्णाभा अरया नीरया णिम्मला वितिमिरा विसुद्धा सव्वरयणामया अच्छा सण्हा लण्हा घट्ठा मट्ठा णिप्पंका णिकंकडच्छाया सप्पभा समिरिया सउज्जोया पासादीया दरिसणिज्जा अभिरूवा पंडिरूवा। सोहम्मे णं भंते ! कप्पे केवतिया विमाणावासा पण्णता १ गोयमा ! बत्तीस विमाणावाससयसहस्सा पण्णत्ता । एवं ईसाणाइसु २८ । १२। ८।४ । एयाई सयसहस्साई, ५०। ४० । ६। एयाइं सहस्साइं, आँणए पाणए चत्तारि, आरणच्चुए तिण्णि, एयाणि सयाणि, एवं गांहाहिं भाणियव्वं । १५१. नेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता? गोयमा! जहन्नणं दस वाससहस्साई, उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पण्णत्ता । अपज्जत्तगाणं भंते ! नेरइयाणं केवइयं कालं ठिती पण्णता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । पजत्तगाणं जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई, उक्कोसेणं तेत्तीसं १५ सागरोवमाई अंतोमुहुत्तणाई । इमीसे णं रयणप्पभाए पुढवीए एवं जाव विजय-वेजयंत-जयंत-अपराजियाणं देवाणं केवइयं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं बत्तीसं सागरोवमाई, उक्कोसेणं तेत्तीसं सागरोवमाणि । सवढे अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पण्णता। १. चुलसीइ विजे०॥ *च नास्ति जे०॥ २. मक्खायं हे १ ला॥ ३.जे. विनाससिरीया खं० हे १,२ T. ला २। सस्सिरिया ला १। दृश्यतां पृ० ४५४ टि. १२। समरीया मु०। "समरीचीनि सकिरणानीत्यर्थः"-अटी०॥ ४. पडिरूवा सुरूवा जे० ला १॥ ५. विमाणवासा जे. हे १,२ ला २॥ ६. णवा' हे १, २ ला २॥ ७. ईसाणेसु जे०। ईसाणाइसु अट्ठावीस बारस अट्ट चत्तारि एयाई सयसहस्साई पण्णासं चत्तालीसं छ एयाई सहस्साई मु०॥ ८. माणए २०० पाणए २०० रणच्चुए तिण्णि जे० ला १॥ ९. दृश्यतां पृ. ४५३ पं. ९॥ “ एवं गाहाहि भाणियव्वं ति 'बत्तीस अट्ठवीसा' इत्यादिकाभिः पूर्वोक्तगाथाभिः तदनुसारेणेत्यर्थः"-अटी०॥ १०. गाणं नेरइयाणं भंते मु०॥ ११. " एवमिति यथा प्रज्ञापनायाम्"-अटी०॥ १२, °वमाई मु०। "वमाईणि हे १ ला २॥ १३. सम्वट्ठसिरे T। सब्बड़े सिद्धे हे २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy