SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ७८ ठाणंगसुत्ते तइए अज्झयणे तिट्ठाणे [सू० १९६सवणे णाणे य विन्नाणे पञ्चक्खाणे य संजमे । अणण्हते तवे चेव वोदाणे अकिरि णिव्वाणे ॥१३॥ जाव सा णं भंते ! अकिरिया किंफला ? 'निव्वाणफला। से णं भंते ! "णिव्वाणे किंफले १ सिद्धिगइगमणपंज्जवसाणफले पन्नत्ते समणाउसो ! ॥ तृतीयस्य तृतीय उद्देशकः॥ [चउत्थो उद्देसओ] १९६. पंडिमापडिवन्नस्स 'णं अणगारस्स कप्पति तैओ उवस्सया पडिलेहित्तते, तंजहा—अहे आगमणगिहंसि वा, अहे वियडगिहंसि वा, अहे रुक्खमूलगिहंसि वा । एवमणुण्णवित्तते, उवातिणित्तते । पडिमापडिवन्नस्स "णं अणगारस्स कप्पंति तओ संथारगा पडिलेहित्तते, तंजहा-पुढविसिला, कट्ठसिला, अंधासंथडमेव । एवं अणुण्णवित्तंते, उवातिणित्तते। १९७. तिविधे काले पण्णत्ते, तंजहा—तीते, पडुप्पन्ने, अणागते । तिविधे सैमए पन्नत्ते, तंजहा—तीते, पडुप्पन्ने, अणागते । एवं आवलिया १५ आणापाणू थोवे लवे मुहुत्ते अहोरत्ते जाव वाससतसहस्से पुव्वंगे पुव्वे जाव ओसप्पिणी। तिविधे पोग्गलपरियट्टे पन्नत्ते, तंजहा–तीते, पडुप्पन्ने, अणागते। १. समणे ला० ॥ २. अणन्हते पा० ॥ ३. अकिरिय नि मु०॥ ४.णेवाणे पा० क०॥ ५. से णं मु०॥ ६.जेव्वा पा० ला० क० ॥ ७. जेव्वा क० ला०॥ ८. सिद्धिगमण° पामू० ला०॥ “सिद्धिः......गतिः, तस्यां गमनं तदेव पर्यवसानफलं सर्वान्तिमप्रयोजनं यस्य निर्वाणस्थ तत् सिद्धिगतिगमनपर्यवसानफलम्”-अटी० ॥ ९. °पजुवासण जे० ॥ १०. तइयस्स क० ॥ ११. उद्देशकः नास्ति मु० विना ॥ १२. "सूत्रषटुं पडिमेत्यादि"-अटी० ॥ १३. णं नास्ति मु०॥ १४. ततो उवस्सगा जे० पा० ला०॥ १५. °त्तए क० मु० ॥ १६. अधे जे. पा० । “अहे त्ति अथार्थः”-अटी० ॥ १७. " उवाइणित्तए त्ति उपादातुम्"-अटी० ॥ १८. गं नास्ति मु०॥ १९. अहासं° क० मु०। “पृथिवीशिला उवगो त्ति यः प्रसिद्धः, काष्ठं चासौ शिलेवायतिविस्ताराभ्यां शिला चेति काष्ठशिला, यथासंस्तृतमेवेति यत् तृणादि यथोपभोगाई भवति तथैव यल्लभ(भ्य-मु०)त इति"-अटी० ॥ २०. °त्तए क० जे० मु.॥ २१. उवाइणित्तए क. मु०॥ २२. समते जे. पा. ला०॥ २३. उस्सप्पिणी क० जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy