SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १९५] तइओ उद्देसओ। समुदाणकिरिया तिविधा पन्नता, तंजहा—अणंतरसमुदाणकिरिया, परंपरसमुदाणकिरिया, तदुभयसमुदाणकिरिया ४ । अन्नाणकिरिया तिविधा पन्नत्ता, तंजहा—मतिअन्नाणकिरिया, सुतअन्नाणकिरिया, विभंगअन्नाणकिरिया ५। अविणए तिविहे पन्नत्ते, तंजहा—देसच्चाती, निरालंबणता, नाणापेज- ५ दोसे ६। अन्नाणे विविध पन्नत्ते, तंजहा-"देसण्णाणे, सव्वण्णाणे, भावण्णाणे ७। १९४. तिविहे धम्मे पन्नत्ते, तंजहा—सुयधम्मे, चरित्तधम्मे, अस्थिकायधम्मे। "तिविधे उवक्कमे पन्नत्ते, तंजहा-धम्मिते उवक्कम, अधम्मिते उवक्कमे, १० धम्मिताधम्मिते उवक्कमे १। अहवा तिविधे उवक्कमे पन्नत्ते, तंजहा-आतोवक्कमे, परोवक्कमे, तदुभयोवक्कमे २। एवं वेयावच्चे ३, अणुग्गहे ४, अणुसट्ठी ५, उवालंभे ६, एंवमिक्किक्के तिन्नि तिन्नि आलावगा जहेव उवक्कमे। तिविहा कहा पन्नत्ता, तंजहा–अत्थकहा, धम्मकहा, कामकहा ७। तिविधे विणिच्छते पन्नत्ते, तंजहा–अत्थविणिच्छते, धम्मविणिच्छते, १५ कामविणिच्छते ८। १९५. तहारूवं णं भंते ! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुवासणता ? सवणफला । से णं भंते ! सवणे किं फले १ णाणफले। से णं भंते ! णाणे किं फले १ विण्णाणफले । एवमेतेणं अभिलावणं इमा गाधा अणुगंतव्वा १. किरिता पा० जे०॥ २. समुताण° पा० ला०॥ ३. किरिता जे०॥ ४. तदुभतस पा०॥ ५, ६. °किरिता क० विना॥ ७. किरिता जे० पा० ला०॥ ८. अविणते क. विना॥ ९. नाण ० जे०॥ १०. “देशतो यदा न जानाति तदा देशाज्ञानमकारप्रश्लेषात. यदा च सर्वतस्तदा सर्वाज्ञानम् , यदा विवक्षितपर्यायतो न जानाति तदा भावाज्ञानमिति । अथवा देशादिज्ञानमपि मिथ्यात्वविशिष्टमज्ञानमेवेति अकारप्रश्लेषं विनापि न दोष इति"अटी० ॥ ११. “तिविहे उवक्कमे इत्यादिसूत्राणि अष्टौ...उपक्रम उपायपूर्वक[म्-मु०विना] आरम्भः"-अटी०॥ १२. 'भतोव पा० ला०॥ १३. लंभं मु०॥ १४. एवमेकेके पा० ला. विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy