SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते तइए अज्झयणे तिटाणे [सू० १९२अथवा तिविधे ववसाते, पन्नत्ते, तंजहा—पञ्चक्खे, पञ्चतिते, आणुगामिते ५। अहवा तिविधे ववसाते पन्नत्ते, तंजहा—इहलोइए, परलोगिते, इहलोगितपरलोगिते ६। इहलोगिते ववसाते तिविहे पन्नत्ते, तंजहा—लोगिते, वेतिते, सामतिते ७ । लोगिते ववसाते तिविधे पन्नत्ते, तंजहा-अत्थे, धम्मे, कामे ८ । 'वेतिते ववसाते तिविधे पन्नत्ते, तंजहा—'रिव्वेदे, जजुवेदे, सामवेदे ९ । सोमतिते ववसाते तिविधे पन्नत्ते, तंजहा—णाणे, दंसणे, चरित्ते १०। तिविधा अत्थजोणी पन्नत्ता, तंजहा—साम, दंडे, भेदे ११ । १९२. तिविधा पोग्गला पन्नत्ता, तंजहा-पंओगपरिणता, मीसापरिणता, १० वीससापरिणता। ___तिपतिट्ठिया णरगा पन्नत्ता, तंजहा-पुढविपतिहिता, आगासपतिहिता, आयपतिट्ठिता।णेगम-संगह-ववहाराणंपुढ विपइट्ठिया, उज्जुसुतस्स आगासपतिट्ठिया, तिण्डं सदर्णयाणं आयपतिट्ठिया। १९३. तिविधे मिच्छत्ते पन्नत्ते, तंजहा–अकिरिया, अविणए, अन्नाणे १ । १५ अकिरिया तिविधा पन्नत्ता, तंजहा-पंओगकिरिया, समुदाणकिरिया, अन्नाणकिरिया २। पओगकिरिया तिविधा पन्नत्ता, तंजहा—मणपओगकिरिया, वैइपओग"किरिया, कायपओगकिरिया ३ । १. लोतिते पा०॥ २. तपार° जे० पा० क०॥ ३. वेतिगे जे. मु०। वेइए क०॥ ४. रिउव्वेदे जउव्वेदे सामवेदे मु०। रिउव्वेदे सामवेदे जजुवेदे जे०॥ ५. सामातिते जे० । सामइते मु०। सामइए क०॥ “ज्ञानादीनि सामयिको व्यवसायः"सामयिकता चास्य सम्यग्मिध्याशब्दलाञ्छितस्य ज्ञानादित्रयस्य सर्वसमयेष्वपि भावादिति"-अटी०॥ ६. सामे जे. मु०।। ७. पयाणे अटीपा०। "क्वचित्तु दण्डपदत्यागेन प्रदानेन सह तिस्रोऽर्थयोनयः पठ्यन्ते"-अटी०॥ ८. पतोग° जे० पा० ला०॥ ९. °णताण° क. विना ॥ १०. भकिरिता अविणते क. विना। “तिविहे मिच्छत्ते इत्यादिसूत्राणि सप्त...मिथ्यात्वं क्रियादीनामसम्यग्रूपता...अकिरिय त्ति...दुष्टक्रिया।...एवमविनयोऽपि । अज्ञानमसम्यग्ज्ञानम्" -अटी० ॥ ११. पतोग जे० पा० ला०॥ १२. °पतोगकिरिया जे० ला० । °पतोगकिरिता पा०॥ १३. वतिप जे० पा० ला०॥ १४.०किरिता पा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy