SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २३८ ५ ठाणं सुत्त [सू० ५८३ - किंपुरिसे रधाणिताधिपती, महांरिट्ठे णट्टाणिताधिपती, गीतजसे गंधव्वाणिताधिपती । धरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो सत्त अंणिता सत्त अणिताधिपती पन्नत्ता, तंजहा - पंत्ताणिते जाव गंधव्वाणिए । रुइसेणे पैत्ताणिताधिपती जाव आणंदे रधाणिताधिपती, नंदणे णट्टाणियाधिपती, तेतली गंधव्वाणियाधिपती । भूतानंदस्स सत्त अँणिया सत्त अणियाहिवई पन्नत्ता, तंजहा—पत्ताणिते जाव गंधर्व्वणिए । दक्खे पंत्ताणियाहिवती जाव णंदुत्तरे रहाणियाहिपती, रती णट्टाणियाहिवती, माणसे गंधव्वणियाहिवती । एवं जाव घोस-महाघोसाणं १० नेयव्वं । सक्कस्स णं देविंदस्स देवरण्णो सत्त अणिया सत्त अणियाहिवती पन्नत्ता, तंजा - पंत्ताणिए जाव गंधव्वाणिए । हरिणेगमेसी पत्ताणियाधिपती जाव माढरे रधाणिताधिपती, सेते णट्टाणिताहिवती, तुंबुरू गंधव्त्राणिताधिपती । ईसाणस्स णं देविंदस्स देवरण्णो सत्त अँणिया सत्त अणिया हिई पन्नत्ता, १५ तं जहा – पत्ताणिते जाव गंधव्वाणिते । लहुपरक्कमे पैत्ताणियाहिवती जाव महासेते णणियाहिवती, णारते गंधव्वाणिताधिपती, "सेसं जधा पंचट्ठाणे, एवं जीवऽचुतस्स त्ति नेतव्वं । "" १. रिहे जे० पा० ला० ॥ २. नागकुमाररण्णो मु० ला० ३ विना नास्ति ॥ ३. अणीया पा० ला० जे० मु० ॥ ४. अत्रेदमवधेयम् — अत्र रुद्दसेणे इति नाम वर्तते, सू० ४०५ मध्ये तु भद्दसेणे इति नाम दृश्यते । जम्बूद्वीपप्रज्ञप्तावपि पञ्चमे वक्षस्कारे " भदसेणो पायत्ताणी - याहिवई” इति दाहिणिलाणं पायत्ताणीयाहिवई भइसेणो” इति च पाठ उपलभ्यते, आवश्यकचूर्णौ [० १४६ ] तु जम्बूद्वीपप्रज्ञप्तिसमानेऽस्मिन्नेव पाठे रुइसेणो इति नाम दृश्यते । प्राचीन हस्तलिखितादर्शेषु भ-रु इत्यनयोरक्षरयोः कथञ्चित् सदृशत्वात् कोऽत्र पाठः समीचीनतर इति निर्णयः कर्तुं न शक्यते ॥ ५. पाताणि पा० ३ ॥ ६. अणीया सत्त अणीया पा० ला० ॥ ७. पत्ताणीए पा० ॥ ८. व्वाणीए जे० विना ॥ ९. पायत्ताणि पा० । पायताणी जे० ला० मु० ॥ १०. 'णिताहि पा० ॥ ११. पातागि पा० ॥ १२. तंबुरू पा० । तेंवुरू क० ला० ॥ १३. अगीया पा० ला० जे० मु० ॥ १४. वईणो मु० ॥ पा० ॥ १७. नट्टाणि० रते मु० ॥ १८. “ एवं जहा पंचट्ठाणए ति अतिदेशात् सो [दा ? ] मे आसराया पीढाणीयाहिवई वेकुंथू हत्थिराया कुंजराणि ( णी - A, B ) याहिवई लोहियक्खे महिसाणियाहिवई इति द्रष्टव्यम्। एवमुत्तरसूत्रेष्वपीति "अटी० । दृश्यतां सू० ४०४, पृ० १८० पं० २॥ १९. जाव अच्यस्स त्ति ने क० । जाव अच्चुतस्स वि ने मु० ॥ १५. पाता जे० पा० ॥ १६. पं जाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy