SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ३४६] चउत्थो उद्देसओ। १५३ ३४५. चत्तारि वादिसमोसरणा पन्नत्ता, तंजहा—'किरियावादी अकिरियावादी अण्णाणियवादी 'वेणइयवादी। __णेरैइयाणं चत्तारि वादिसमोसरणा पन्नत्ता, तंजहा-'किरियावादी जाव वेर्णतियवादी, एवमसुरकुमाराण वि जाव थणितकुमाराणं, एवं 'विगलिंदियवज्जं जाव वेमाणियाणं। ३४६. चैत्तारि मेहा पन्नत्ता, तंजहा—गजित्ता णाममेगे णो वौसित्ता, वासित्ता णाममेगे णो गजित्ता, एगे गजित्ता वि वासित्ता वि, एगे णो गजित्ता णो वासित्ता १ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा—गजित्ता णाममेगे णो वासित्ता ह [= ४], २। चत्तारि मेहा पन्नत्ता, तंजहा—गजित्ता णाममेगे णो विजुयाँइत्ता, १० विजुयाइत्ता णाममेगे ह [४], ३। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा—गजित्ता णाममेगे णो "विजुयाइत्ता ह [= ४], ४ ।' १. वातिस' क. विना। तुलना-सूत्रकृताङ्गे पृ० १९० पं० ६ । “यानि च तीणि यानि च सहि समणप्पवादसितानि भूरिपञ। सञक्खरसञनिस्सितानि ओसरणानि विनेय्य ओघतमगा ॥” इति बौद्धग्रन्थे सुत्तपिटके सुत्तनिपाते [पृ० ३५१] । अस्य बुद्धघोषाचार्यविरचिता टीका-“यानि च तीणी ति आदीसु अभित्थवनगाथासु ओसरणानी ति ओगहणानि तित्थानि, दिट्ठियो त्ति अत्थो। तानि यस्मा सक्कायदिट्ठिया सह ब्रह्मजाले वुत्तद्वासहिदिट्ठिगतानि गहेत्वा तेसहि होन्ति, यस्मा च तानि अनतित्थियसमणाणं पवादभूतानि सत्थानि सितानि उपदिसितब्बसेन, न उत्पत्तिवसेन। उप्पत्तिवसेन पन यदेतं “इत्थी पुरिसो" सञ्जक्खरं वोहारनामं या चाय मिच्छापरिवितकानुस्सवादिवसेन "एवरूपेन अत्तना भवितब्ब" ति बालानं विपरीतपञ्जा उप्पजति, तदुभयनिस्सितानि तेसं वसेन उप्पजन्ति, न अत्तपच्चक्खानि। तानि च भगवा विनेय्य विनयित्वा ओघतमगा ओघतम ओघन्धकार अगा अतिक्कन्तो। “ओघन्तमगा" तिपि पाठो, ओधानं अन्तं अगा, तस्मा आह-यानि च तीणि..............."तमगा" ति" इति सुत्तनिपातभट्ठकथायाम् , पृ. २६५-२६६॥ २. किरितावादी अकिरितावादी पा० ला०॥ ३. अनाणितावादी क० विना। "अज्ञानिकवादिनः"-अटी० ॥ ४. वेणतितावादी क० विना। वेणतियावादी मु०। “वैनयिकवादिनः"-अटी० ॥ ५. रतिताणं पा० ला०॥ ६. वादी क०॥ ७. किरितावाती पा० ला० ।। ८. क. विना-वेणतितवादी मु० । वेणतितावादी जे. पा० ला०॥. “विगलिंदियवजं ति एक-द्वि-त्रि-चतुरिन्द्रियाणामनस्कत्वान संभवन्ति तानीति"-अटी० ॥ १०. °णिताणं पा० ॥ ११. “पुरुषविशेषप्रतिपादनाय प्रायः सदृष्टान्तसूत्राणि त्रिचत्वारिंशतं चत्तारि मेहेत्यादीन्याह" अटी० ॥ १२. गजेत्ता क०। एवमग्रेऽपि ॥ १३. वासेत्ता क०। एवमग्रेऽपि ॥ १४. °यातित्ता पा०॥ १५. 'णो गजित्ता, एगे गजित्ता वि विज्जुयाइत्ता वि, एगे णो गजित्ता णो विज्जुयाइत्ता' इति शेषपाठः ॥ १६. विज्जुतातित्ता पा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy