SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १५४ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [सू० ३४६ - चत्तारि मेहा पन्नत्ता, तंजहा--बासित्ता णाममेगे णो 'विजुयाइत्ता ह [= ४], ५। ऎवामेव चत्तारि पुरिर्स[जाता पन्नत्ता, तंजहा-]वासित्ता णाममेगे णो विजुयाइत्ता ४, ६। चत्तारि मेहा पन्नत्ता, तंजहा—कालवासी णाममेगे णो अकालवासी हूं [= ५ ४], ७ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा–कालवासी णाममेगे नो अकालवासी ह [= ४], ८। चत्तारि मेहा पन्नत्ता, तंजहा—खेत्तवासी णाममेगे णो अखेत्तवासी ह-४], ९। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-खेत्तवासी णाममेगे णो अखेत्तवासी ह [= ४], १० । चत्तारि मेहा पन्नत्ता, तंजहा—जणतित्ता णाममेगे णो णिम्मवतित्ता, णिम्मवतित्ता णाममेगे णो जणतित्ता 8 [= ४], ११। एवामेव चत्तारि अम्मापियरो पन्नता, तंजहा—जणतित्ता णाममेगे णो णिम्मवतित्ता ह्व [= ४], १२। चत्तारि मेहा पन्नत्ता, तंजहा—देसवासी णाममेगे णो सव्ववासी १५ ह्र = ४], १३। एवामेव चत्तारि रीयाणो पन्नत्ता, तंजहा—देसाधिवती णाममेगे णो सव्वाधिवती ह [४], १४। ३४७. चत्तारि मेहा पन्नत्ता, तंजहा—पुक्खलसंवट्टते, पज्जुन्ने, जीमूते, "झिम्मे। पुक्खलसंवट्टते णं महामेहे एगणं वासेणं दस वाससहस्साई भावेति, १. विज्जुतातित्ता पा० ला०॥ २. 'विज्जुयाइत्ता णाममेगे नो वासित्ता, एगे वासित्ता वि विज्जुयाइत्ता वि, एगे णो वासित्ता णो विज्जुयाइत्ता' इति शेषभङ्गाः॥ ३. एवमेव पा० ॥ ४. °सजाया वासेत्ता क० ॥ ५. °यातित्ता पा०॥ ६. 'अकालवासी णाममेगे नो कालवासी, एगे कालवासी वि अकालवासी वि, एगे णो कालवासी णो अकालवासी' इति शेषभङ्गाः॥ ७. 'अखेत्तवासी णाममेगे णो खेत्तवासी, एगे खेत्तवासी वि अखेत्तवासी वि, एगे णो खेत्तवासी णो अखेत्तवासी' इति शेषभन्नाः ॥ ८. 'एगे जणतित्ता वि णिम्मवतित्ता वि, एगे णो जणतित्ता णो णिम्मवतित्ता' इति शेषभो ॥ ९. 'एगे सव्ववासी णो देसवासी, एगे देसवासी वि सव्ववासी वि, एगे णो देसवासी णो सव्ववासी' इति शेषभङ्गाः॥ १०. राताणो पा० ला० ।। ११. 'सव्वाधिवती णाममेगे णो देसाधिवती, एगे देसाधिवती वि सव्वाधिवती वि, एगे णो देसाधिवती णो सव्वाधिवती' इति शेषभङ्गाः ॥ १२. 'संवदृते पा० ला० ॥ १३. जिम्हे मु० । " जिह्मस्तु बहुभिर्वर्षणैरेकमेव वर्षम् अब्दं यावत् भुवं भावयति नैव वा भावयति रूक्षत्वात् तजलस्येति”–अटी० ।। १४. पुक्खलवट्टए मु० ।। १५. महामेहे ण एगेणं जे० पा० ।। १८. स्साति पा० ॥ १७. भाति जे०। एवमग्रेऽपि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy