SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ १५५ ३४१] चउत्थो उद्देसओ। पज्जुन्ने णं महामेहे एगेणं वासेणं दस वाससताई भावेति, जीमूते णं महामेहे एगेणं वासेणं दस वासाइं भावेति, 'झिम्मे णं महामेहे बहुहिं वासेहिं ऐगं वासं भावेति वा ण वा भावेति १५। ३४८. चत्तारि करंडगा पन्नत्ता, तंजहा—सोागकरंडते, वेसिताकरंडते, गाहावतिकरंडते, रायकरंडते १६। एवामेव चत्तारि आयरिया पन्नता, तंजहा- ५ सोवागकरंडगसमाणे वेसिताकरंडगसमाणे गाहावतिकरंडगसमाणे रायकरंडगसमाणे १७। ___३४९. चत्तारि रुक्खा पन्नत्ता, तंजहा-साले नाममेगे सालपरियाते, साले नाममेगे एरंडपॅरियाए, एरंडे० हूं [= ४], १८। एवामेव चत्तारि आयरिया पन्नत्ता, तंजहा-साले णाममेगे सालपरिताते, साले णाममेगे एरंडपरिताते, एरंडे १० णाममेगे० ह [= ४], १९। चत्तारि रुक्खा पन्नत्ता, तंजहा--साले णाममेगे सालपरियाले, साले णामं एगे एरंडपरियाले ह[४], २०। एवामेव चत्तारि आयरिया पन्नत्ता, तंजहा--साले नाममेगे सालपरियाले, साले णामं एगे एरंडपरियाले ह [= ४], २१ । सालदुममैज्झयारे जह साले णाम "होति दुमराया। इँय सुंदर आयरिए सुंदरसीसे मुणेतव्वे ॥ २२॥ १. जिम्हे मु०। दृश्यतां पृ० १५५ टि. १॥ २. एगवासं क० ।। ३. वा ण वा भावेति नास्ति ला०। ४. सोवाककरं पा०॥ ५. आतरिता पा० ला० ।। ६. गाहावइककरं मु०। गाहावहगकरं जे० ।। ७. परिताते पा० ।। ८. 'एरंडे नाममेगे सालपरियाते. एरंडे नाममेगे एरंडपरियाते' इति शेषभनौ ।। ९. प्रतिपाठाः–परियाणे। ह्वा। एवमेव चत्तारि आयरिया पं० त० साले नाम एगे सालपरियाले ह्वा पा० । °परियाले साले णामं एगे एरंडपरियाले ह। एवामेव चत्तारि आयरिया पं० त० साले णाम एगे सालपरियाले साले णामं एगे एरंडपरियाले हक० ला ३। परिवारे ह, एवामेव चत्तारि आयरिया पं० तं० साले नाममेगे सालपरिवारे ह पा० क० ला ३ विना। दृश्यतां सू० २७९, २८०, पृ० १०८ पं० २२, पृ० १०९। पं० ६। “सालस्तथैव, साल एव परिवारः परिकरो यस्य स सालपरिवारः”-अटी० । १०. 'साले णाममेगे एरंडपरिवारे, एरंडे णाममेगे सालपरिवारे, एरंडे णाममेगे एरंडपरिवारे' इति शेषभङ्गाः॥ ११. मझगारे क० पा० ला०॥ १२. होंति जे०॥ १३. राता पा० । एवमग्रेऽपि॥ १४. इत सुंदरभायरिते पा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy