SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ २६ १० १५ ठाणं सुत्ते बीए अज्झयणे बिट्ठाणे [ सू० ८० जोणियाण चेव ६ | एवं निवुंडी ७, विगुव्वणा ८, गतिपरियाए ९, समुग्धाते १०, कालसंजोगे ११, आयाती १२, मरणे १३ । दो छविपव्वा पन्नत्ता, तंजहा – मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव १४ । दो सुक्क सोणितसंभवा पन्नत्ता, तंजहा - मणुस्सा चेव पंचेंदियतिरिक्खजोणियाँ चेव १५ । दुविहा ठती पन्नत्ता, तंजहा — कार्यट्ठिती चेव भवट्ठिती चेव १६ । दोहं कायद्विती पन्नत्ता, तंजहा— मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव १७ । दोहं भवट्टिती पन्नत्ता, तंजहा — देवाण चेव नेरइयाण चेव १८ । दुविहे आउए पन्नत्ते, तंजा - अद्धाउँए चेव भवाउए चेव १९ । दोहं अद्धाउए पन्नत्ते, तंजहा – मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव २० । दोहं भवाउए पन्नत्ते, तंजहा — देवाण चेव णेरइयाण चेव २१ । दुविहे कम्मेपन्नत्ते, तंजा --- पदेसकम्मे चेव अणुभावकम्मे चैव २२ । दो अहाउयं पालेंति, तंजहा – 'देवच्चेव "नेरइयच्चैव २३ । दो आउयसंवट्टए पन्नत्ते, तंजहा—मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव २४ । ८०. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पन्नत्ता १. “ निवृद्धिस्तद्धानिर्वातपित्तादिभिः, निशब्दस्याभावार्थत्वात्, निवरा कन्येत्यादिवत् " - अटी ० । निब्बुड्डी ला ३-५ विना । २. आयाति पा० ला० क० । “ आयातिर्गर्भाद् निर्गमः ” अटी० ॥ ३. " दोन्हं छविपन्न त्ति द्वयानामुभयेषां छवि त्ति मतुब्लोपाच्छविमन्ति त्वग्वन्ति पन्वति पर्वाणि सन्धिबन्धनानि छविपर्वाणि । क्वचित् छवियत्त ति पाठः, तत्र छवियोगाच्छविः, स एव छविकः स चासौ अन्त त्ति आत्मा च शरीरं छविकात्मेति । छविपत्त त्ति पाठान्तरे छविः प्राप्ता जातेत्यर्थः, गर्भस्थानामिति सर्वत्र सम्बन्धनीयम् " - अटी० ॥ ४. यश्चैव पा० ला० ॥ ५. भउते पा० ॥ ६. 'उते जे० पा० ला० प्राय एवमग्रेऽपि ॥ ७ श्चैव पा० ॥ ८. छेव णेरइयाणं पा० ॥ ९. देवे चेव क० ॥ १०. नेरतियच्चैव पा० । नेरइए चेव क० ॥ ११. “उत्तरा च दक्षिणा च उत्तर-दक्षिणे, तयोरुत्तर-दक्षिणयोरिति वाक्ये ( वाच्ये ?) 'उत्तरदक्षिणेन' इति स्यात् एनप्रत्ययविधानादिति ” – अटी० ॥ १२. पं तं बहु जे० पा० ला० क० मु० । अत्रेद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy