SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २२२ ठाणंगसुत्ते [सू० ५४४अंडगा सत्तगतिता सत्तागतिता पन्नत्ता, तंजहा-अंडगे अंडगेसु उववजमाणे अंडतेहिंतो वा पोतजेहिंतो वा जाव उभिएहिंतो वा उववज्जेज्जा, से चेव णं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते वा पोतर्गत्ताते वा जाव उब्भियत्ताते वा गच्छेजा। __ पोतगा सत्तगतिता सत्तागतिता, एवं चेव सत्तण्ह वि गतिरागती भाणियन्वा जाव उब्भिय त्ति। ५४४. आयरियउवज्झायस्स णं गणंसि सत्त संगहट्ठाणा पन्नत्ता, तंजहा -आयरियउवज्झाए गणंसि आणं वा धारणं वा सम्मं पउंजित्ता भवति १, एवं जधा पंचट्ठाणे जाव आयरियउवज्झाए गणंसि आपुच्छियचारि याँवि भवति १० नो अणापुच्छियचारि यावि भवति ५, आयरियउवज्झाए गणंसि अणुप्पन्नाई उवकरणाई सम्मं उप्पाइता भवति ६, आयरियउवज्झाए गणंसि पुव्वुप्पन्नाई उवकरणाई सम्मं सारक्खित्ता संगोवित्ता भवति, "णो असम्मं सारक्खित्ता संगोवित्ता भवति ७। आयरियउवज्झायस्स णं गणंसि सत्त असंगहट्ठाणा पन्नत्ता, तंजहा१५ आयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्मं पउंजित्ता भवति १, एवं जाव उवगरणाणं नो सम्मं सारक्खेत्ता संगोवेत्ता भवति ७। ५४५. सत्त पिंडेसणाओ पन्नत्तातो। सत्त पाणेसणातो पण्णत्तातो। सत्त उग्गहपडिमातो पन्नत्तातो" । सत्त सत्तिक्कया पण्णत्ता। १. पोतेहिंतो पा०॥ २. सच्चेव पा० ला २-५॥ ३. °गताते वा जाव उब्भितताते पा० ला०॥ ४. °ज्झाते पा० । एवमग्रेऽपि प्रायः॥ ५. दृश्यता सू० ३९९॥ ६. भाउच्छि° जे० पा० ला०॥ * °चारी क.।। ७. यावि नास्ति क०॥ ८. अणाणुपु क०॥ ९. उवगर मु०॥ १०.णोऽसम्म जे. पा०॥११. ज्झायस्स गं गणंसि क०॥ १२. एवं जाव भायरियउवज्झाए गणसि पञ्चप्पण्णाण उवगरणाणं क० ला ३॥ १३. सम्म सम्म पा०॥ १४.सा नो संगो ला ३॥ १५. “पिण्डेषणादिसूत्रषटम्"--अटी०॥ १६. अस्य सूत्रत्रयस्यार्थो विस्तरेण अटी०मध्ये वर्णितः, तदन्ते च इत्थं तत्र लिखितमस्ति-"मयं च सूत्रत्रयार्थः कचित् सूत्रपुस्तक एव दृश्यत इति"-अटी० ॥ १७. "सत्त सत्तिक्कय त्ति अनुद्देशकतयैकसरत्वेन एकका अध्ययनविशेषा भाचाराङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपाः, ते च समुदायतः सप्तेति कृत्वा सप्तकका अभिधीयन्ते, तेषामेकोऽपि सप्तकक इति व्यपदिश्यते, एवं च ते सप्तेति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy