________________
२२१
५४३]
सत्तमं अज्झयणं 'सत्तट्टाणं'। जति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरभंतरए पोग्गले अपरितादितित्ता पुढेगत्तं णाणत्तं जाव विकुवित्तौणं चिट्ठित्तते, तस्स णमेवं भवति-अत्थि जाव समुप्पन्ने अमुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु-मुदग्गे जीवे, जे ते एवमाहंसुमिच्छं ते एवमाहंसु, पंचमे विभंगणाणे।
अहावरे छटे विभंगणाणे-जया णं तधारूवस्स समणस्स वा माहणस्स वा ५ जाव समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरभंतरते पोग्गले परितादितित्ता वा अपरियाँदितित्ता वा पुढेगत्तं णाणत्तं फुसित्ता जाव विकुव्विाणं चिट्टित्तते, तस्स णमेवं भवति-अत्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने, रूवी जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसुअरूवी जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, छठे विभंगणाणे । १.
अहावरे सत्तमे विभंगणाणे-जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासति सुहमेणं वायुकातेणं फुडं पोग्गलकायं एतंतं वेतंतं चलंतं खुन्भंतं फंदंतं घट्टतं उदीर तं तं भावं परिणमंतं, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने, सव्वमिणं जीवा, संतेगतिता समणा वा माहणा वा एवमाइंसु-जीवा १५ चेव अजीवा चेव, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, तस्स णमिमे चत्तारि जीवनिकाया णो सम्ममुंवगता भवंति, तंजहा-पुढविकांइया जाव वाउकाइया, इच्चेतेहिं चउहिं जीवनिकाएहिं मिच्छादंडं पवत्तेइ, सत्तमे विभंगणाणे।
५४३. सत्तविधे जोणिसंगधे पन्नत्ते, तंजहा-'अंडजा, पोतजा जराउजा, रसजा, संसेदगा, संमुच्छिमा, उन्भिगा।
२०
१. प्रतिषु पाठाः-तरए पोग्गलए पा० ला २,४,५ मु० । तरपोग्गलए जे० । तर(रे-ला ३)पोग्गले क०। २. रियाइत्ता क०॥ ३. °त्ता णं चे पा० । 'त्ता चे° ला०॥४. मिच्छत्ते क.। एवमग्रेऽपि॥५. जत्तापा०॥६. तातित्तापा०म०। ७.यातितित्ताजे॥ ण नास्तिमः॥ ९. अरू िक. जे. पा०॥ १०. जता पा० ला०॥ ११. समुप्पनेणं २ पा क. पा०॥ १२. वाउ जे० पा०॥ * जीवञ्चेव अभीवञ्चेव क०॥ १३. मिच्छा ते जे० पा० ला। मिच्छत्ते क०॥ १४. काता पा०॥ १५. °मुवागता जे०। “न सम्यगुपगताः"-अटी.॥ १६. भवति जे. पा०॥ १७. काइया माउ तेउवाउ° मु०। काइया भाउकाह तेउ वाउ क०॥ १८. संगधे क० ला ३। संबंधे जे० पा० ला०२, ४,५। “योनिभिरुत्पत्तिस्थानविशेषैर्जीवानां संग्रहो योनिसंग्रहः"--अटी.॥ १९. अंडगा पोतगा जराउया रसगा क० ला३। तुलना सू० ५९५॥ २०. संसेत्तगा जे० पा० ला० । संसत्तगा मु०॥२१. उब्भिया क० ला.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org