SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २२३ ५४६] सत्तमं अज्झयणं 'सत्तट्ठाणं। सत्त महज्झयणा पण्णत्ता। संत्तसत्तमिया णं भिक्खुपडिमा एकूणपण्णत्ताते रातिदिएँहिमेगेण य छण्णउतेणं भिक्खासतेणं अहासुत्तं जाँव आराहिया वि भवति । ५४६. अधेलोगे णं सत्त पुढवीओ पन्नत्ताओ, सत्त घणोदधीतो पन्नत्ता, सत्त घणवाता पण्णत्ता, सत्त तणुवाता पण्णत्ता, सत्त उवासंतरा पन्नता। एतेसु णं सत्तसु उवासंतरेसु सत्त तणुवाया पतिहिता । एतेसु णं सत्तसु तणुवातेसु सत्त घणवाता पतिहिता। एएसु णं सत्तसु घणवातेसु सत्त घणोदधी पतिहिता। एतेसु णं सत्तसु घणोदधीसु "पिंडलगपिहुलसंठाणसंठिताओ सत्त पुढवीओ पन्नत्ताओ, तंजहा-पढमा जाव सत्तमा । एतासि णं सत्तण्हं पुढवीणं सत्त णामधेजा पन्नत्ता, तंजहा-घम्मा, १० वंसा, सेला, अंजणा, रिट्ठा, मघा, माघवती। एतासि णं सत्तण्डं पुढवीणं सत्त गोत्ता पन्नता, तंजहा-रतणप्पभा, सक्करप्पभा, वालुयप्पभा, पंकप्पभा, धूमप्पभा, तमा, तमतमा । तत्र प्रथमः स्थानसप्तककः, द्वितीयो नैषेधिकीसप्तैककः, तृतीय उच्चार-प्रश्रवणविधिसप्तककः, चतुर्थः शब्दसप्तै ककः, पञ्चमो रूपसप्तैककः, षष्ठः परक्रियासप्तैककः, सप्तमोऽन्योन्यक्रियासप्तैकक इति"-अटी.॥ १. ज्झतण पा० । “सत्त महज्झयण त्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति प्रथमश्रुतस्कन्धाध्ययनेभ्यः सकाशाद् ग्रन्थतो बृहन्ति अध्ययनानि महाध्ययनानि, तानि च पुण्डरीकं १, क्रियास्थानम् २, आहारपरिज्ञा ३, प्रत्याख्यानक्रिया ४, अनाचारभृतम् ५, आर्द्रककुमारीयम् ६, नालन्दीयं ७ चेति"-अटी०॥ २. तुलना सू० ६४५, ६८७, ७७० ॥ ३. एकूणपनाते क. पा० । एकूणपण्णताते मु०॥ ४. दितेहि पा०॥५. छणउ° पा. क०॥ ६. अहासुत्ता पा०॥ ७. जावशब्देन 'महाभत्थं अहातचं अहामग्गं अहाकप्पं सम्मकाएणं फासिया पालिया सोहिया तीरिया किट्टिया' इति पाठोऽत्र अटी० अनुसारेण ज्ञेयः॥ ८. °या भवति क०॥ ९. एएसुणं नास्ति क० पा० ला २,४,५। तेसु घणंवातेसु पा०॥ १०. पिड° ल० । पिहुलगपिहुलगसंठाण ला ३ । अटी० अनुसारेणात्र छत्तातिच्छत्तसंठाणसंठिता इति पाठः । "तथ छत्रमतिक्रम्य छत्रं छत्रातिच्छत्रम् , तस्य संस्थानमाकारः-'अधस्तनं छत्रं महदुपरितनं कधु' इ , तेन संस्थिताः छत्रातिच्छत्रसंस्थानसंस्थिताः। इदमुक्तं भवति-सप्तमी सप्तरज्जुविस्तृता, षष्ठयादयस्तु एकैकरज्जुहीना इति। क्वचित् पाठः पिंडलगपिहुलसंठाणसंठिया, तत्र पिंडलगं पटलकं पुष्पभाजनम् , तद्वत् पृथुलसंस्थानसंस्थिता इति पटलकपृथुलसंस्थानसंस्थिताः। पृथुलपृथुलसंस्थानसंस्थिता इति क्वचित् पाठः, स च व्यक्त एव"-अटी०॥ ११. °पिहुणस मु०॥१२. एएसिक०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy