SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ५९७] अट्ठमं अज्झयणं 'अट्ठाणं'। २४५ माती णं मातं कंड से जहानामए अयागरे ति वा तंबागरे ति वा तउआगरे ति वा सीसागरे ति वा रुप्पागरे ति वा सुवन्नागरे ति वा तिलागणी ति वा तुसागंणी ति वा भुसागणी ति वा णलागणी ति वा दलागणी ति वा सोंडिताँलित्थाणि वा मंडितालित्थाणि वा गोलियालित्थाणि वा कुंभारावाते ति वा कंवेलुतावाते ति वा इट्टावाते ति वा 'जंतवाडचुल्ली ति वा 'लोहारं- ५ बरिसाणि वा तत्ताणि समजोतिभूताणि किंसुकफुलसमाणाणि उक्कासहस्साइं विणिम्मुतमाणाइं २ जालासहस्साई पमुंचमाणाइं "२ इंगालसहस्साइं पविक्खिरमाणाई २ अंतो अंतो झियायंति एवामेव माती मातं कटु अंतो अंतो "झियाइ । अँदि वि त णं अन्ने केति वैदं(द )ति तं पि त णं माती जाणति ‘अहमेसे अभिसंकिज्जामि २'। __माँती णं मातं कट्ट अणालोतितपडिक्कंते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताते ठेववत्तारो भवंति, तंजहा–नो महिड्डीएसु जीव नो १. कटु आलोएज्जा से क० । “मायी मायां कृत्वेति इह कीदृशो भवेदुच्यत इति वाक्यशेषो द्रष्टव्यः"-अटी. ॥ २. 'नामते पा०॥ ३. माया जे० ला० । “अयआकरो लोहाकरः"अटी०॥ ४, ५. गणि इ वा क०॥ ६. बुसा मु०। “बुसं यवादीनां कडङ्गरः"अटी०॥ ७. °लिच्छाणि मु०, एवमप्रेऽपि। °लित्थाणिं क०। “सुण्डिकाः पिटकाकाराणि सुरापिष्टस्वेदनभाजनानि कव(वे-S, मु०)लयो वा सम्भाव्यन्ते, तासां लित्थाणि(लिच्छाणिप्र०, लिच्छाणि-प्र०) चुल्लीस्थानानि सम्भाव्यन्ते, उक्तं च वृद्धः-“गोलिय सोडिय-भंडियलिंस्था(लिच्छा-प्र०, लिच्छा-प्र०)णि अनेराश्रयाः" । अन्यैस्तु देशभेदरूढ्या एते पिष्टपाचकाग्न्यादिभेदा इत्युक्तम् , मयापि एतदुपजीव्यैव सम्भावितमिति। भण्डिकाः स्थाल्यः, ता एव महत्यो गोलिकाः, प्रतीतं चैतच्छब्दद्वयम् , लिंस्थानि (लिंच्छानि-प्र०,लिच्छानि-प्र०) तान्येव" अटी० ॥ ८. गोलिता पा० ला०॥ ९. कवेल्लुवावाते मु० । कवेल्लुतावाते ला ५ अटी० । "कवेल्लुकानि प्रतीतानि, तेषामापाकः प्रतीत एवेति"-अटी० ॥ १०. जनवाडचुल्लित्ति इ वा क. जंतवाडच(पु-जेल्लिं वा जे. पा० ला०॥ ११. लोआरं जे० पाम् । "लोहकारस्य अम्बरीषा भ्राष्टा आकरणानीति लोहकाराम्बरीषा इति"-अटी.॥ १२. तित्ताणि जे०॥ १३. सामाणाणि पा० ला०। समाणि उक्कासहस्साणि क.॥ १४, १६.'२' नास्ति क. मु०॥ १५. क. विना-परिकिर' मु०। परिक्खिर जे० पा० ला०। “प्रविकिरन्ति २"अटी०॥ १७. झियायइ मु०। झिताई पा० ला ५॥ १८. जति क. विना॥ १९. वंदंति पा०। वदति मु०॥ २०. अभिसिकि(क्खि जे०)जामि जे० पा० ला २॥ "अहमेसे त्ति अहमेषोऽभिशङ्कये अहमेषोऽभिशङ्कय इति, एभिरहं दोषकारितया आशङ्कये सम्भाव्ये इति"-अटी०॥ २१. "से तस्से त्यादिना, पाठान्तरेण मायी णं मायं कट्टु इत्यादिना वा, उपपातो गर्हितो भवतीति दर्श्यते"-अटी०। अटी० अनुसारेणात्र 'सेणं तस्स अणालोतितपडिक्कते' इति पाठः 'मायी णं मायं कटु अणालोतितपडिकते' इति पाठान्तरं च प्रतीयते ॥ २२. " उववत्तारो त्ति वचनव्यत्ययादुपपत्ता भवतीति"-अटी० ॥ २३. " तो महर्दिकेषु परिवारादिऋद्धया नो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy