SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २४४ ठाणंगसुत्ते [सू० ५९७ - ५९७. अहिं ठाणेहिं माई मायं कुटु नो औलोएज्जा, नो पडिक्कमेजा जाव नो पडिवज्जेज्जा, तंजहा—करिसु वाहं १, करेमि वाहं २, करिस्सामि वाहं ३, अकित्ती वा मे सिया ४, अवण्णे वा मे सिया ५, अविणते वा मे सिया ६, कित्ती वा मे परिहातिस्सति ७, जसे वा मे परिहातिस्सति ८। अहिं ठाणेहिं माई मायं कट्ट औलोएजा जाव पडिवजेजा, तंजहामातिस्स णं अस्सि 'लोए गरहिते भवति १, उववाते गरहिते भवति २, औजाती गरहिता भवति ३, एगमवि माती मातं कट्टु नो ऑलोएजा जाव नो पँडिवजेज्जा णत्थि तस्स आराहणा ४, एगमवि मायी मौयं कट्ट आलोएजा जाव पंडिवजेजा अस्थि तस्स आराहणा ५, बहुतो वि माती मौताओ कटु नो आलोएज्जा जीव १० नत्थि तस्स आराधणा ६, बहुओ वि माती मौयाओ कटु आलोएजा जाव अस्थि तैस्स आराधणा ७, आयरियउवज्झायस्स वा मे अतिसेसे नाणदंसणे सप्पजेजा, “से य मममालोएज्जा मौती णं एसे ८। १. माती मातं जे० पा० ला०। माती मायं मु०॥ २. आलोतेज्जा क० जे० विना॥ ३. जावशब्देन नो निदेजा नो गरहेजा नो विउद्देजा नो विसोहेजा नो अकरणयाए भन्भुटेजा नो जहारिहं तवोकम्मे पायच्छित्तं इति पाठोऽत्र अटी० अनुसारेण ज्ञेयः। “जावकरणात् नो निंदेज्जा स्वसमक्षं, नो गरहेजा गुरुसमक्षं, नो विउडेजा न व्यावर्तेतातिचारात्, नो विसोहेज्जा न विशोधयेदतिचारकलङ्क शुभभावजलेन, नो .अकरणतया अपुनःकरणेनाभ्युत्तिष्ठेत् अभ्युत्थानं कुर्यात् , नो यथाहं तपःकर्म प्रायश्चितं प्रतिपद्यतेति"-अटी० ॥ ४. करिसुं क०। करेसुं ला ४-५। करेसुं वाहं करेमि वाहं करेस्लामि वाहं पा० । “करेसुं वाहं कृतवांश्वाहमपराधम् ...... करेमि (मि-Sविना) वहं (वाह-मु०)ति'...''करिष्यामि वाहमिति न युक्तमालोचनादीति"-अटी० । दृश्यता सू० १७६ ॥ ५, ६, ७. चहं क० । दृश्यतां सू० १७६ ॥ ८. सिता जे. पा० ला० । एवमग्रेऽपि ॥ ९. अवणए जे० पामू० विना। अटी. मध्येऽपि अत्र भवणए इति पाठ एव व्याख्यातः, “अपनयो वा पूजासत्कारादेरपनयनं मे स्यादिति"अटी.। किन्तु सू० १७६ मध्ये अविणते इत्येव पाठः, तत्र च "अविनयः साधुकृतो मे स्यादिति" इति अटी० मध्ये व्याख्यातम् । अतः पूर्वापरानुसारेण भविणते इति पाठोऽ. त्रास्माभिर्मूले स्थापितः ॥ १०. मे नास्ति जे०॥ ११. माती मातं पा० ला० । माती माय जे०॥ १२. आलोतेजा जे० पा०॥ १३. लोते पा०॥ १४. भविस्सति क०।१५. आताती ग° पा० ला० । आतातीता ग° जे० पामू०॥ १६. भविस्सति क०॥ १७. भालोतेजा पा०। एवमग्रेऽपि प्रायः॥ १८, २०. पडिक्कमेजा क०॥ १९. मातं पा० ला०॥ २१. मायं कटु मु०॥ २२. जाव नो पडिवजेजा नत्थि ला ५ मु०॥ २३. माया कटु जे० । मायं कद्दु मु०॥ २४. यालोतेजा पा० ॥ २५. तस्सारा° पा० ॥ २६. व पा०॥ २७. मुप पा०॥ २८. से त पा० । से तं मु० । “स च मामालोकयेत् 'माई णमेष' इत्युल्लेखेन, इत्येवं भयादालोचयति"-अटी०॥ २९. माती गं एसे माती णं एसे पा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy