SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ८६] समवायंगसुत्ते ८४-८५-८६ ट्ठाणाई। पुबाइयाणं सीसपहेलियपन्जवसाणाणं सट्ठाणट्ठाणंतराणं चउरासीतीए गुणकारे पण्णत्ते। उसमस्स णं अरहतो कोसलियस्स चउरासीतिं गणा * चउराँसीतिं गणधरा होत्था । उसभस्स णं अरहतो कोसलियस्स उसभसेणपामोक्खातो * चउरासीतिं ५ समणसाहस्सीओ होत्था । चउरासीतिं विमाणावाससयसहस्सा सत्ताणउतिं च सहस्सा तेवीसं च विमाणा भवंतीति मक्खाया। ८५. आयारस्स णं भगवतो सचूलियागस्स पंचासीति उद्देसणकाला १० पण्णत्ता । धायइसंडस्स णं मंदरा पंचासीतिं जोयणसहस्साई सव्वग्गेणं पण्णत्ता । रंयए णं मंडलियपव्वए पंचासीतिं जोयणसहस्साइं सव्वग्गेणं पण्णत्ते । नंदणवणस्स णं हेडिल्लातो चरिमंतातो सोगंधियस्स कंडस्स हेट्ठिले चरिमंते एस णं पंचासीतिं जोयणसयाइं अंबाहाते अंतरे पण्णत्ते । ८६. सुविहिस्स णं पुष्पदंतस्स अरहओ छलसीतिं गणा छलसीति गणहरा होत्था । सुपासस्स णं अरहतो छलसीतिं वाइसया होत्था । १. पहेलियाप मु० ॥ २. सीते गुण हे २ मु०॥ ३. अत्र मु० मध्ये सूत्रद्वयस्थाने उसभस्स णं अरहओ चउरासीई समणसाहस्सीओ होत्था इति एकमेव सूत्रं वर्तते ॥ ४. खंमू० मध्ये * * एतदन्तर्गतः पाठो नास्ति ॥ ५. भरहतो नास्ति हे २ मु०विना॥ ६. सव्वे वि चउरासीई मु०। सब्वे वि य णं चउरासीतिं हेसं० २॥ ७. मक्खायं मु.। “भवंतीति मक्खाय त्ति एतानि विमानान्येवं भवन्ति इति हेतोराख्यातानि"-अटी० ॥ ८. °सीति उ° हे १ ला २ विना॥ ९. रुप्पए खं०। रुयए जे०॥ १०. ला १ विना-पंचासी जो खं० हे १ ला २। पणसीति जो जे० । पंचाप्तीति जो हे २ मु०॥ ११. आबा जे० ला १॥ १२. पुष्प जे० ला १, २ हे १। पुष्फ° खं० हे २॥ १३. °सीति खं० हे १ ला २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy