SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४१२ समवायंगसुत्ते बावत्तरिट्ठाणं। [सू० ७२समणे भगवं महावीरे बावत्तरं वासाई सव्वाउयं पालयित्ता सिद्ध बुद्धे जाव प्पहीणे। थेरे णं अयलभाया बावत्तरिं वासाई सवाउयं पालयित्ता सिद्धे जाव प्पहीणे। ५ अभंतरपुक्खरद्धे णं बावत्तरि चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, बावत्तरिं सूरिया तैवइंसु वा तवइंति वा तवइस्संति वा । एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स बावत्तरि पुरवरसाहस्सीतो पण्णत्तातो। बावत्तरि कैलातो पण्णत्तातो, तंजहा—लेहं १, गणितं २, रूवं ३, नर्से ४, १० गीयं ५, वाइतं ६, सरगयं ७, पुक्खरगयं ८, समतालं ९, जूयं १०, जाणवयं ११, पोरेकव्वं १२, अट्ठावयं १३, दयमट्टियं १४, अण्णविधिं १५, पाणविधि १६, लेणविहिं १७, सयणविहिं १८, अजं १९, पहेलियं २०, मागधिय २१, गाधं २२, सिलोगं २३, गंधजुत्तिं २४, मधुसित्थं २५, आभरणविहिं २६, तरुणीपडिकम्मं २७, इत्थीलक्खणं २८, पुरिसलक्खणं २९, हयलक्खणं ३०, १५ गयलक्खणं ३१, गोणलक्खणं ३२, कुक्कुडलक्खणं ३३, मेंढयलक्खणं ३४, चक्कलक्खणं ३५, छत्तलक्खणं ३६, दंडलक्खणं ३७, असिलक्खणं ३८, मणिलक्खणं ३९, काकणिलक्खणं ४०, चम्मलक्खणं ४१, चंदचरियं ४२, सूरचरितं ४३, राहुचरितं ४४, गहचरितं ४५, 'सोभाकरं ४६. दोभाकरं ४७, विजागतं ४८, मंतगयं ४९, रहस्सगयं ५०, सभाव ५१, चौरं ५२, पडिचारं २० ५३, वूहं ५४, पडिवूहं ५५, खंधावारमाणं ५६, नगरमाणं ५७, वत्थुमाणं ५८, खंधावारनिवेसं ५९, नगरनिवेसं ६०, वत्थुनिवेसं ६१, ईसत्थं ६२, १. तविंसु वा ३ मु०॥ २. द्वासप्ततिः कला औपपातिकसूत्रे राजप्रश्नीयसूत्रे च दृढप्रतिज्ञस्य वर्णने उल्लिखिताः ॥ ३. कलानां पुरतः १, २, ३ आदयोऽङ्काः हस्तलिखितादर्शेषु न सन्ति, केवलमस्माभिरेव स्वकल्पनया अत्रोपन्यस्ताः। दृश्यतां पृ० ४१३ टि. ५॥ ४. जाणवायं जे० विना । जणवायं मु० । “कलाविभागो लौकिकशास्त्रेभ्योऽवसेयः"-अटी.॥ ५. पोक्ख मु०॥ ६. दगमट्टियं ला १ मु०॥ ७. अन्नविहीं पाणविहीं वत्थविहीं सयणविहीं मु०॥ ८. लोणविहिं जे०। लेहविहिं हे १, २ ला १, २। वत्थविहीं मु०॥ ९. चंदलक्खणं जे. विना॥१०. सोभागकरंदोभागकरं मु०॥११. सभासं मु०॥ १२. चरं जे०॥ १३. खंधार जे०॥१४, १५, १६. मामणं खं० हे १ ला २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy