SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ७२] समवायंगसुते ७०-७१-७२ द्वाणाई । पासे णं अरहा पुरिसादाणीए सत्तारं वासाइं बहुपडिपुण्णाई सामण्णपरियागं पाउणत्ता सिद्धे बुद्धे जाव प्पहीणे । वासुपुज्जे णं अरहा सत्तरिं धणूंई उडूंउच्चत्तेणं होत्था । मोहणिज्जस्स णं कम्मस्स सत्तरिं सागरोवमको डीकोडीओ अबाहूणिया कम्मैती कम्मणिसे पण्णत्ते । मादिस्स णं देविंदस्स देवरण्णो सत्तारं सामाणियसाहस्सीतो पण्णत्तातो । . ७१. ७१. चउत्थस्स णं चंद संवच्छरस्स हेमंताणं एक्कसत्तेरीए राइदिएहिं वी तिक्कतेहिं सव्वबाहिरातो मंडलातो सूरिए आउटिं करेति । * वीरियपुव्वस्स णं पुत्रस्स एक्वसत्तरिं पाहुडा पण्णत्ता | अजिते णं अरहा एक्कसत्तरिं पुव्वसतसहस्साइं अगारमज्झे वसित्ता मुंडे भवित्ता जाव पव्वतिते । एवं सगरे वि राया चाउरंत चक्कवट्टी एक्कसत्तारं पुव्व जाव पव्वतिते । • ७२. ७२. बावत्तरिं सुवण्णकुमारावाससतसहस्सा पण्णत्ता । लवणस्स समुदस्स बावत्तरि नागसाहस्सीतो बाहिरियं वेलं धारेंति । मु०॥ १०. पजोसवेइ मु० अटी० । पज्जवसिते हे १ ला २ । 'पज्जोसवेइ ति परिवसति सर्वथा वासं करोति, पञ्चाशति प्राक्तनेषु दिवसेषु तथाविधवसत्यभावादिकारणे स्थानान्तरमप्याश्रयति, भाद्रपद शुक्लपञ्चम्यां तु वृक्षमूलादावपि निवसतीति हृदयम् ” -अटी० ॥ " अबाह १. कोडाकोडी अबा' हे १ ला २ । 'कोडा कोडिओ सत्त वाससहस्साई अबा खं० । त्ति किमुक्तं भवति ?' बाधू लोडने' [पा० धा० ५], बाधत इति बाधा, कर्मण उदय इत्यर्थः, न बाधा अबाधा, अन्तरं कर्मोदयस्येत्यर्थः, तथा ऊनिका अबाधोनिका कर्मस्थितिः कर्मनिषेको भवतीत्येवमेके प्राहुः । अन्ये पुनराहुः - अबाधाकालेन वर्षसहस्र सप्तक लक्षणेनोना कर्मस्थितिः सप्तसहस्राधिकसप्ततिसागरोपमकोटीकोटीलक्षणा, कर्मनिषेको भवति, स च कियान् ? उच्यते - सत्तारं सागरोवम कोडाकोडीओ त्ति” – अटी० ॥ २. द्विति जे० ॥ ३. 'त्तरीराई ' जे० । 'त्तरिरातिं' ला १ ॥ ४. वीरियप्पवायरस मु० । "6 वीरियपुव्वस्स त्ति तृतीयपूर्वस्य " - अटी० ॥ ५. त्तरि जे० ला १ ॥ ६. सुपण्ण जे० ॥ Jain Education International ४११ For Private & Personal Use Only १० १५ www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy