SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ४१३ ७४] समवायंगसुत्ते ७२-७३-७४ हाणाई। छरुपगयं ६३, आससिक्खं ६४, हत्थिसिक्खं ६५, धेणुव्वेयं ६६, 'हिरण्णवायं, सुवण्णवायं, मणिपागं, धाउपागं ६७, बाहुजुद्धं, दंडजुद्धं, मुट्ठिजुद्धं, अटिजुद्धं, जुद्धं, निजुद्धं, जुद्धातिजुद्धं ६८, सुत्तखेड्डं, नालियाखेड्डे, वट्टखेड्डे, धम्मखेड्डे ६९, पत्तच्छेजं, कंडगच्छेलं, पत्तंगच्छेज ७०, संजीवं, निजीवं ७१, सउणरुतमिति ७२। संमुच्छिमखैहयरपंचेंदियतिरिक्खजोणियाणं उक्कोसेणं बावत्तरि वाससहस्साई ठिती पण्णत्ता। ७३. हैरिवस्स-रम्मयवस्सियातो णं जीवातो तेवत्तरि २ जोयणसहस्साई नव य एक्कुत्तरे जोयणसते सत्तरस य एकूणवीसतिभागे जोयणस्स अद्धभागं च १० आयामेणं पण्णत्तातो। विजये णं बलदेवे तेवत्तरि वाससयसहस्साइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । .७४. ७४. थेरे णं अग्गिभूती चोवत्तरिं वासाइं सव्वाउयं पालइत्ता सिद्धे जाव १५ प्पहीणे। निसँभातो णं वासहरपवतातो"तिगिंच्छिद्दहातो णं दहातो सीतोता महानंदी चोवत्तरि जोयणसताई साहियाइं उत्तराँहुत्ती पवहित्ता वतिरामतियाए जिब्भियाए १. थरुपगयं जे० । छरुयगयं खं० हे १ ला २। छहप्पवायं मु०॥ २. धणुवेयं खं० जे० ला १ हे २। ३. हिरण्णवयं सुवण्णवयं जे० । हिरण्णपागं सुवन्न० मु०। ४. °वातं खं० हे १ ला २॥ ५. जुद्धाई जुद्धं मु०। “इह च द्विसप्ततिरिति कलासंख्योक्ता, बहुतराणि च सूत्रे तन्नामानि उपलभ्यन्ते, तत्र च कासाञ्चित् कासुचिदन्तर्भावोऽवगन्तव्य इति"-अटी.॥ ६. ला १ विना खेडु नालियाखेड़े वट्टखेडु पत्त जे०। खेडं नालियाखेडं वट्टखेडं धम्मखेड चम्मखेडं पत्त मु.। खेडं वट्टखेड्डु नालियाखेड्डु धम्मखेड्डे पत्त खं०। खे९ वट्टखेड्डु नालियाखेड्डु पत्त' हे १ ला २। °खेडं वखेड्डु णालियाखेडं णालियाखेडं पाठांतरे धम्मखेड्डे पम्हखेड्डु पत्त हे २॥ ७. वट्टखेडं पाठांतरे धम्मखेडं T॥ ८. कणग' हे १, २ ला १॥ ९. पत्तगच्छेज नास्ति मु०॥ १०. सजीवं मु० । अजीवं खं०। अजीवं हे १ ला २॥ ११. रुयं ७२ मु०॥ १२. °खहय पंचेंदियाणं तिरि जे०। १३. हरिवास खंसं० हरिवालरम्मयवासयाओ मु० । हरिवस्सरम्मयवस्सिमो जे०॥ १४. °भूती गणहरे मु०॥ १५. निसहाओ मु०॥ १६. तिगिच्छिमओ णं मु०॥ १७. णं दहातो नास्ति जे०॥ १८. नदीओ चो° मु०॥ १९. राहिमुही मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy