SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १८२ ठाणंगसुत्ते पंचमे अज्झयणे पंचट्ठाणे [सू० ४०६४०६. पंचविहा पडिहा पन्नत्ता, तंजहा--गतिपडिहा ठितिपडिहा बंधणपडिहा भोगपडिहा बल-वीरित-पुरिसैयार-परक्कमपडिहा। ४०७. पंचविधे आँजीवे पन्नत्ते, तंजहा–जातिआजीवे कुलाजीवे कम्माजीवे सिप्पाजीवे लिंगाजीवे। ४०८. पंच रातककुधा पन्नत्ता, तंजहा-खग्गं छत्तं उप्फेसिं पाहणाओ वालवीयणि। ४०९. पंचहिं ठाणेहिं छउमत्थे उदिन्ने परिस्सहोवसंग्गे सम्मं सहेजा खमेजा तितिक्खेजा अधियासेन्जा, तंजहा—उंदिन्नकम्मे खलु अयं पुरिसे उम्मत्तगभूते, तेण मे एस पुरिसे अकोसति वा अवहसति वा "णिच्छोडेति वा "णिब्भच्छेति वा बंधति वा रुंभति वा छविच्छेतं वा करेति पंमारं वा नेति उद्दवेइ वा वत्थं पडिग्गहं 'कंबलं पायपुंछणमच्छिदति वा विच्छिदति वा भिंदति वा अवहरति वा १, जैक्खातिढे खलु अयं पुरिसे, तेण मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा २, ममं च णं तब्भववेयणिजे कम्मे उतिन्ने भवति, तेण मे एस पुरिसे अक्कोसति वा जाव अवहरति वा ३, ममं च णं सम्ममसह१५ माणस्स अखममाणस्स अतितिक्खमाणस्स अणधितासेमाणस्स "किं मन्ने कजति १, एगंतसो मे पावे कम्मे कजति ४, ममं च णं सम्म सहमाणस्स जाव अहियासेमाणस्स किं मन्ने कजति ? एगंतसो मे णिज्जरा कजति ५। इच्चेतेहिं पंचहिं ठाणेहिं छउमत्थे उदिन्ने परिस्सहोवसग्गे सम्मं सहेजा जाव अहियासेजा। १.“पडिहत्ति प्राकृतत्वात् उप्पा इत्यादिवत् प्रतिघातः प्रतिहननमित्यर्थः"-अटी०॥ २. सक्कार क० ॥ ३. आजीविते मु०॥ ४. जे. विना-रायकउहा क०। रातकउभा ला० । रातकवुधा पा० । रातककुहा मु०॥ "राजककुभा इत्यादि...."राज्ञां नृपतीनां ककुदानि चिह्नानि राजककुदानि। उप्केलि त्ति शिरोवेष्टनं शेखरक इत्यर्थः, पाहणाउ ति उपानहौ, वालव्यजनी चामरमित्यर्थः"-अटी०॥ ५. उप्फेसं उपाणहामओ वालवीअणी मु.। दृश्यतामुपरितनं टिप्पणम् ॥ ६.त्थे णं उ°मु०॥ ७. * * एतदन्तर्गतः सग्गे इत्यत आरभ्य करेति प° इत्यन्तः पाठो जे० मध्ये नास्ति। ८. आधितासेजा पा० ला०॥ ९. उदीणकम्मे क०॥ १०. णिच्छोढेति मु०। “निश्छोटयति सम्बन्ध्यन्तरसम्बद्धं हस्तादौ गृहीत्वा बलात् क्षिपति"-अटी०॥ ११. णिभंछेति मु०। “निर्भर्त्सयति दुर्वचनैः”-अटी० ॥ १२. °च्छेतं करेति वा मु० । १३. वत्थं वा पडिग्गहं वा मु०। वत्थं पडिग्गहं वा जे० पा० ॥ १४. कंबलं पातपुं॰ पा० । कंबलं वा पायपुं॰ मु०॥ १५. “ यक्षाविष्टो देवाधिष्ठितोऽयम्”–अटी० ।। १६. हरदि क०॥ १७. चेतणिज्जे पा० ला०॥ १८, २०. किमने क०।। १९, २१. अहितासे° पा. ला०॥ २२. परिसहो° मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy