SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ४१०] पढमो उद्देसओ। पंचहिं ठाणेहिं केवली उदिन्ने परिस्सहोवसग्गे सम्मं सहेजा जाव अधियासेज्जा, तंजहा–'खित्तचित्ते खलु अतं पुरिसे, तेण मे एस पुरिसे अकोसति वा तहेव जाव अवहरति वा १, दित्तचित्ते खलु अयं पुरिसे, तेण मे एस पुरिसे जाव अवहरति वा २, जक्खातिट्टे खलु अयं पुरिसे, तेण मे एस पुरिसे जाव अवहरति वा ३, ममं च णं तब्भववेयणिज्जे कम्मे उदिन्ने भवति, ५ तेण मे एस पुरिसे जाव अवहरति वा ४, ममं च णं सम्मं सहमाणं खममाणं तितिक्खमाणं अधियासेमाणं पासेत्ता बहवे अन्ने छउमत्था समणा णिग्गंथा उँदिन्ने २ परिस्सहोवसग्गे एवं सम्मं सहिस्संति जाव अहियासिस्संति ५। इच्चेतेहिं पंचहिं ठाणेहिं केवली उदिन्ने परिस्सहोवसग्गे सम्मं सहेजा जाव अहियासेजा। ४१०. "पंच हेऊ पन्नत्ता, तंजहा–हेउं न जाणति, हेउं ण पासति, १० हेउं ण बुज्झति, हेउं णाभिगच्छति, हेउं अन्नाणमरणं मरति १।। पंच हेऊ पन्नत्ता, तंजहा—हेउणा ण जाणति जाव हेउणा अन्नाणमरणं मरति २। पंच हेऊ पन्नत्ता, तंजहा–हेउं जाणति जाव हेउं छउमत्थमरणं मरति ३ । पंच हेऊ पन्नत्ता, तंजहा–हेउणा जाणति जाव हेउणा छउमत्थमरणं १५ मरति ४। "पंच अहेऊ पन्नत्ता, तंजहा-अहेउं ण याणति जाव अहेउं छउमत्थमरणं मरति ५। पंच अहेऊ पन्नत्ता, तंजहा—अहेउणा न जाणति जाव अहेउणा छउमत्थमरणं मरति ६। पंच अहेऊ पन्नत्ता, तंजहा-अहेउं जाणति जाव अहेउं केवलिमरणं मरति ७। २० १. उतिने पा० ला० । २ परीसहो मु०॥ ३, ९. अधितासे° पा० ला०॥ ४. खेत्तचित्ते पा. ला। खेत्ततित्ते जे० । खेतइत्ते क०। “क्षिप्तचित्तः पुत्रशोकादिना नष्टचित्त:"-अटी.॥ ५. अतं क. विना। अंतं जे०॥ ६. दित्ततित्ते जे०। दित्तइत्ते क० । “दृप्तचित्तः पुत्रजन्मादिना दर्पवच्चित्त उन्मत्त एवेति"-अटी०॥ ७. अतं पा० ला०॥ ८. चेतणिजे पा० ला०॥ १०. उतिने २ परिस्सहो° पा० ला। उदिने परिस्सहो' क०। उदिन्ने २ परीसहो मु०॥ ११. मु० विना-अहितासेस्संति पा० ला०। अहियासेस्संति क० जे०॥ १२. उतिने पा० ला०॥ १३. परीसहो" मु०॥ १४. “पंच हेऊ इत्यादि सूत्रनवकम्"-अटी०। तुलना भगवतीसूत्रस्य पञ्चमे शतके सप्तमोद्देशकान्ते द्रष्टव्या ॥ १५. एवं पंच जे० ला५। ... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy