SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ४०५] पढमो उद्देसओ। १८१ वेणुदेवस्स णं सुवन्निंदस्स सुवन्नकुमाररन्नो पंच संगामिता अणिता पंच संगामिताणिताधिपती पन्नत्ता, तंजहा—पायत्ताणिते, एवं जधा धरणस्स तधा वेणुदेवस्स वि । वेणुदालिस्स जधा भूताणंदस्स। जधा धरणस्स तहा सव्वेसिं दाहिणिल्लाणं जाव घोसस्स। जधा भूताणंदस्स तथा सव्वेसिं उत्तरिल्लाणं जाव महाघोसस्स। सक्कस्स णं देविंदस्स देवरन्नो पंच संगामिता अणिता पंच संगामिताणिताधिपती पन्नता, तंजहा—पायत्ताणिए पीढाणिए कुंजराणिए उसमाणिए रहाणिए। हरिणेगमेसी पायत्ताणिताधिपती, वाँऊ आसराता पीढाणिताधिवई, एरावणे हत्थिराता कुंजराणिताधिपती, दामडी उसमाणिताधिपती, माढरे रधाणिताधिपती । ईसाणस्स णं देविंदस्स देवरण्णो पंच संगामिता अणिता जाव पायत्ताणिते, १० पीढाणिते, कुंजराणिते, उसमाणिते, रधाणिते। लहुपरक्कमे पायत्ताणिताधिपती, महावाऊ आसराता पीढाणिताधिपती, पुप्फदंते हत्थिराया कुंजराणिताधिपती, महादामड़ी उसमाणिताधिपती, महामाढरे रधाणिताधिपती। जधा सक्कस्स तधा सव्वेसिं दौहिणिलाणं जाव आरणस्स । जधा ईसाणस्स तधा सव्वेसिं उत्तरिल्लाणं जाव अच्चुतस्स । ४०५. सक्कस्स णं देविंदस्स देवरन्नो अब्भतरपरिसाते देवाणं पंच पलिओवमाइं ठिती पन्नत्ता। ईसाणस्स णं देविंदस्स देवरन्नो अभंतरपरिसाते देवीणं पंच पलिओवमाई ठिती पन्नत्ता। १. मिताणिता क० ला० विना ॥ २. °मिया अणिया क० ॥ ३. °दालियस्स पा० विना ॥ दालिस्स य [जहा-पासं०] भूताणंदस्स जधा पा०। °दालियस्स य जहा भूयाणंदस्स य जहा क० ॥ ४. °मिया आणिया क०॥ ५. पायत्ता(पत्ता-पा० ला०)णिते जाव उसभाणिते, हरिणे° क० विना ॥ ६. पत्ताणिता० पा० ला०॥ ७. वायू क० ॥ ८. दामड्डी वसभा जे० । दामहि डि) उसभा पा०॥ ९.१०. पत्ताणि जे. पा. ला०॥ ११. दाहिणिल्लाणं ति सनत्कुमार-ब्रह्म-शुक्रा-ऽऽनता-ऽऽरणानाम्, उत्तरिलाणं ति माहेन्द्र-लान्तक-सहस्रारप्राणता-ऽच्युतानामिति। इह च दाक्षिणात्याः सौधर्मादयो विषमसंख्या इति विषमसंख्यत्वं शब्दस्य प्रवृत्तिनिमित्तीकृत्य ब्रह्मलोक-शुक्रौ दाक्षिणात्यावुक्तौ, समसंख्यत्वं तु प्रवृत्तिनिमित्तीकृत्य लान्तक-सहस्रारावुत्तराविति । तथा देवेन्द्रस्तवाध्ययनाभिधानप्रकीर्णकश्रुत इव द्वादशानामिन्द्राणां विवक्षणादारणस्येत्यायुक्तमिति संभाव्यते, अन्यथा चतुषु द्वाविन्द्रावत आरणस्येत्यादि अनुपपन्न स्यादिति"-अटी०॥ १२. अम्भितर क० ॥ १३. देवीणं क० । दृश्यता सू० २०२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy