SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ २६२ ठाणंगसुत्ते [स० ६४४अट्ठ उडलोगवत्थव्वाओ दिसाकुमारिमहत्तैरितातो पन्नत्ताओ, तंजहा मेहंकरा मेहवती, सुमेघा मेघमालिणी । तोयधारा विचित्ता य, पुप्फमाला अणिंदिता ॥११०॥ ६४४. अट्ठ कप्पा तिरितमिस्सोववन्नगा पन्नत्ता, तंजहा—सोहम्मे ५ जाँव सहस्सारे। एतेसु णमट्ठसु कप्पेसु अट्ठ इंदा पन्नता, तंजहा–सक्के जीव सहस्सारे। एतेसि णं अट्ठण्हमिंदाणं अट्ठ परियाणिया विमाणा पन्नत्ता, तंजहापालते, पुप्फते, सोमणसे, सिरिवच्छे, गदियावत्ते, कामकमे, पीतिमणे, विमले। ६४५. अट्टहूँमिया णं भिक्खुपडिमा चउसट्टीते रातिदिएँहिं दोहि य - १० अट्ठासीतेहिं भिक्खासतेहिं अंहासुत्ता जाव अणुपालिता तावि भवति । ६४६. अद्वविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा—पढमसमयनेरतिता, अपढमसमयनेरैतिता, एवं जाव अपढमसमयदेवा । अट्ठविधा सव्वजीवा पन्नत्ता, तंजहा–नेरतिता, तिरिक्खजोणिता, तिरिक्खजोणिणीओ, मणुस्सा, मणुस्सीओ, देवा, देवीओ, सिद्धा। १५ अथवा अट्ठविधा सव्वजीवा पन्नत्ता, तंजहा—आभिनिबोधितनाणी जाव "केवलनाणी, मतिअण्णाणी, सुतअण्णाणी, विभंगणाणी। १. "तरितातो पा० । त्तरिओ क० ॥ २. मेघकरा मेघवती मु० ला ५॥ ३. पुप्फामाला पा०॥ ४, ५. जावशब्देन 'ईसाणे सणंकुमारे माहिदे बंभलोगे लंतए महासुक्के' इति ग्राह्यम् ॥ ६. "परियायते गम्यते यैस्तानि परियानानि, तान्येव परियानिकानि, परियानं वा गमनं प्रयोजनं येषां तानि पारियानिकानि यानकारकाभियोगिकपालकादिदेवकृतानि पालाकादीन्यष्टौ क्रमेण शक्रादीनामिन्द्राणामिति"-अटी०। तुलना सू० ७६९ टि०॥ ७. गंदावत्ते मु०। गंदितावत्ते पा० ला०। पंदितावत्ते कामकामे जे०। “इमे जाणविमाणकारी देवा-पालय १, पुप्फय २, सोमणसे ३, सिरिवच्छे य ४, णंदियावत्ते ५। कामगमे ६, पीइगमे ७, मणोरमे ८, विमल ९, सव्वओभद्दे १०॥” इति जम्बूद्वीपप्रज्ञप्तौ पञ्चमे वक्षस्कारे, मावश्यकचूौँ [पृ० १४६] च। तुलना-सू० ७६९॥ ८. मिता णं जे० पा० । मियाणं मुः। तुलना-सू० ५४५, ६८७, ७७० ॥ ९. °मागं मु०॥ १०. दितेहिं दोहित भ° जे० पा०॥ ११. अधासुत्ता पा० ला० । "अहासुत्ता महाकप्पा अहामग्गा अहातच्चा सम्म काएणं फासिया पालिया सोहिया तीरिया किट्टिया आराहिया' इति यावत्करणाद् दृश्यम् "-अटी०। दृश्यतां सू० ७७० टि०॥ १२. अणुपालिता वि पा० ला० विना। दृश्यता सू०६८७॥ १३. "अट्टविहेत्यादि सूत्रत्रयम्" -अटी०॥ १४. नेरइया नरतिरिया एवं क०॥ १५. केवलि जे०॥ १६. भसुयनाणी पा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy