SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ बौद्धपालित्रिपिटकतुला। ५९५ किर भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पाविमुत्तिं दिहेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज विहरती" ति। तस्स न एवं होति-"कुदास्सु नामाहं पि आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिढेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज विहरिस्सामी" ति । अयं वुच्चति पुग्गलो “निरासो"। कतमो च पुग्गलो आसंसो १ इधेकच्चो पुगगलो सीलवा होति कल्याणधम्मो। सो सुणाति"इत्थन्नामो किर भिक्खु आसवानं खया अनासवं घेतोविमुत्तिं पञ्आविमुत्तिं दिखेव धम्मे सयं अभिआ सच्छिकत्वा उपसम्पज विहरती" ति । तस्स एवं होति-"कुदास्सु नामाहं पि आसवानं खया अनासवं चेतोविमति पाविमति दिदेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज विहरिस्सामी" ति । अयं वुच्चति पुग्गलो "आसंसो"। ___ कतमो च पुगगलो विगतासो ? इधेकच्चो पुग्गलो आसवानं खया अनासवं चेतोविमुत्तिं पाविमुति दिढेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज विहरति । सो सुणाति-" इत्थन्नामो किर भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञाविमुत्तिं दिढेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज विहरती" ति । तस्स न एवं होति-"कुदास्सु नामाहं पि आसवानं खया अनासवं घेतोविमुत्तिं पञ्चाविमुत्तिं दिढेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज विहरिस्सामी" ति। तं किस्स हेतु ! या हिस्स पुब्बे अविमुत्तस्स विमुत्तासा, सा पटिप्पस्सद्धा। अयं वुच्चति पुग्गलो “विगतासो"।"पुग्गलपअत्ति ३३१। पृ० ४४-४५॥ पृ० ५४ पं० ८ तिण्हं दुप्पडियारं...। तुला-"द्विन्नाई, भिक्खवे, न सुप्पतिकारं वदामि । कतमेस द्विनं १ मातु च पितु च। एकेन, भिक्खवे, असेन मातरं परिहरेय्य, एकेन अंसेन पितरं परिहरेय्य वस्ससतायुको वस्ससतजीवी सो च नेसं उच्छादनपरिमद्दनन्हापनसम्बाहनेन। ते च तत्थेव मुत्तकरीसं चजेय्यु। न त्वेव, मिक्खवे, मातापितूनं कतं वा होति पटिकतं वा। इमिस्सा च, भिक्खवे, महापथविया पहूतरत्तरतनाय मातापितरो इस्सराधिपचे रज्जे पतिद्वापेय्य, न त्वेष, भिक्खवे, मातापितूनं कतं वा होति पटिकतं वा। तं किस्स हेतु १ बहुकारा, भिक्खवे, मातापितरो पुत्तानं आपादका पोसका इमस्स लोकस्स दस्सेतारो। यो च खो, भिक्खवे, मातापितरो अस्सद्धे सद्धासम्पदाय समादपेति निवेसेति पतिद्वापेति, दुस्सीले सीलसम्पदाय समादपेति निवेसेति पतिद्वापेति, मच्छरी चागसम्पदाय समादपेति निवेसेति पतिहाति, दुप्पञ्झे पञासम्पदाय समादपेति निवेसेति पतिढापेति, एतावता खो, भिक्खवे, मातापितूनं कतं च होति पटिकतं चा ति।" इति अन्तरनिकाये २।४।२। पृ. ५९॥ पृ० ६७ पं० १३ दुक्खे केण कडे ? जीवेणं कडे पमादेण। तुला-"अप्पमत्तिका एसा, भिक्खवे, वुद्धि यदिदं यसोवुद्धि । एतदगं, भिक्खवे, वुद्धीनं यदिदं पञ्जावुद्धि । तस्मातिह, भिक्खवे, एवं सिक्खितब्ब-'पञ्जावुद्धिया वद्धिस्सामा' ति । एवं हि वो, भिक्खवे, सिक्खितब्ब ति । नाहं, भिक्खवे, अझं एकधम्मं पि समनुपस्सामि यो एवं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, पमादो। पमादो, भिक्खवे, महतो अनत्थाय संवत्ततीति। नाह, मिक्खवे, अझं एकधम्म पि समनुपस्सामि यो एवं महतो अस्थाय संवत्तति यथयिदं, भिक्खवे. अप्पमादो। अप्पमादो. भिक्खवे. महतो अस्थाय संवत्ततीति। ..... कोसर्ज, भिक्खवे, महतो अनत्थाय संवत्ततीति ।...."विरियारम्भो, भिक्खवे, महतो अस्थाय संवत्ततीति ।..... __ ....."महिच्छता, भिक्खवे, महतो अनत्थाय संवत्ततीति।..." अप्पिच्छता, भिक्खवे, महतो अस्थाय संवत्ततीति ।.." असन्तुहिता, भिक्खवे, महतो अनत्थाय संवत्ततीति ।""सन्तुहिता, भिक्खवे, महतो अस्थाय संवत्ततीति । ..... अयोनिसो मनसिकारो, भिक्खवे, महतो अनत्याय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy