SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रस्य चतुर्थे परिशिष्टम् लोकधातुया द्वे राजानो चकात्ती अपुब्बं अचरिम उप्पजेव्यु । नेतं ठानं विजति । ठानं च खो एतं, भिक्खवे, विजति यं एकिस्सा लोकधातुया एको राजा चक्कवत्ती उप्पजेय्य । ठानमेत विज्जती ति।" इति अङ्गुत्तरनिकाये १११५।२। पृ० २८॥ पृ. ४१ पं० १३ दोहिं ठाणेहिं पावं कम्मं बधेति...."। तुला-"तीणिमानि, भिक्खवे, निदानानि कम्मानं समुदयाय। कतमानि तीणि ? लोभो निदानं कम्मानं समुदयाय, दोसो निदानं कम्मानं समुदयाय, मोहो निदानं कम्मानं समुदयाय। यं, भिक्खवे, लोभपकतं कम्मं लोभ लोभनिदानं लोभसमुदयं, तं कम्मं अकुसलं तं कम्मं सावजं तं कम्मं दुक्खविपाक, तं कम्मं कम्मसमुदयाय संवचति, न तं कम्मं कम्मनिरोधाय संवत्तति। य, भिक्खवे, दोसपकतं कम्मं दोसजं दोसनिदानं दोससमुदय, तं कम्म अकुसलं तं कम्मं सावजं तं कम्मं दुक्खविपाक, तं कम्मं कम्मसमुदयाय संवत्तति, न त कम्म कम्मनिरोधाय संवत्तति । य, भिक्खवे, मोहपकतं कम्मं मोहजं मोहनिदानं मोहसमुदयं, तं कर्म अकुसलं तं कम्मं सावज्जं तं कम्मं दुक्खविपाक, तं कम्मं कम्मसमुदयाय संवत्तति, न तं कम्मं कम्मनिरोधाय संवत्तति । इमानि खो, भिक्खवे, तीणि निदानानि कम्मानं समुदयाय।" इति भङ्गुत्तरनिकाये ३।११।९। पृ. २४४॥ तथा दृश्यतां ३।४।४। पृ० १२४-१२५), ६।४।९। पृ. ५४॥ पृ० ६२ पं० १२ तिविहा बुद्धा | तुला-"कतमो च पुग्गलो सीलसम्पन्नो? तत्थ कतमा सीलसम्पदा ? कायिको अवीतिकमो वाचसिको अवीतिक्कमो कायिकवाचसिको अवीतिकमो-अयं वुच्चति 'सीलसम्पदा'। सब्बो पि सीलसंवरो सीलसम्पदा। इमाय सीलसम्पदाय समनागतो पुग्गलो "सीलसम्पन्नो"। कतमो च पुग्गलो दिट्ठिसम्पन्नो? तत्थ कतमा दिद्विसम्पदा ? “अस्थि दिन्नं, अस्थि यिटुं, अस्थि हुतं, अस्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अस्थि भयं लोको, अत्थि परो लोको, अस्थि माता, अस्थि पिता, अत्थि सत्ता ओपपातिका, अत्यि लोके समणब्राह्मणा सम्ममाता सम्मापटिपन्ना ये इमं च लोकं परं च लोकं सयं अभिजा सच्छिकत्वा पवेदेन्ती" ति। या एवरूपा पञा पजानना...पे०...अमोहो धम्मविचयो सम्मादिहि-अयं वुञ्चति 'दिद्विसम्पदा'। सन्बा पि सम्मादिहि दिद्विसम्पदा। इमाय दिट्ठिसम्पदाय समन्नागतो पुग्गलो “दिद्विसम्पन्नो"।”—पुग्गलपअत्ति २।३७-३८ । पृ.४१-४२॥ __ पृ० ६२ पं० १३ एवं मोहे, मूढा। तुला-"कतमो च पुगलो सीलविपनो ? तत्थ कतमा सीलविपत्ति ? कायिको वीतिक्कमो वाचसिको वीतिक्कमो कायिकवाचसिको वीतिकम्मो-अयं बुच्चति सीलविपत्ति। सब्ब पि दुस्सील्यं सीलविपत्ति। इमाय सीलविपचिया समन्नागतो पुगगलो " सीलविपन्नो"। __कतमो च पुग्गलो दिद्विविपन्नो ? तत्थ कतमा दिट्ठिविपत्ति ? नत्थि दिन्नं, नत्थि यिटुं, नत्थ हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्यि माता, नथि पिता, नत्थि सत्ता ओपपातिका, नत्थ लोके समणब्राह्मणा सम्ममाता सम्मापटिपन्ना ये इमं च लोकं परं च लोकं सयं अभिजा सच्छिकत्वा पवेदेन्ती ति—या एवरूपा दिहि दिद्विगतं दिद्विगहनं दिटिकन्तारो दिठिविसूकायिकं दिद्विविप्फन्दितं दिट्ठिसंयोजनं गाहो पटिग्गाहो अभिनिवेसो परामासो कुम्मम्गो मिच्छापयो मिच्छत्तं तित्थायतनं विपरियासग्गाहो-अयं वुञ्चति 'दिट्ठिविपत्ति। सब्बा पि मिच्छादिहि दिठिविपत्ति। इमाय दिद्विविपत्तिया समन्नागतो पुग्गलो “दिट्ठिविपन्नो"।–पुग्गलपमन्ति। २। १७-१८। पृ. ३४-३५॥ पृ. ६४ पं० १ ततो पुरिखजाता "सुमणे दुम्मणे । तुला-"कतमो च पुगलो निरासो ? इधेकचो पुग्गलो दुस्सीलो होति पापधम्मो असुचि सङ्कस्सरसमाचारो पटिन्छनकम्मन्तो अस्समणो समणपटियो अब्रह्मचारी ब्रह्मचारिपटिओ अन्तोपूति अवस्सुतो कसम्बुजातो। सो सुणाति-" इत्थनामो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy