SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ बौद्धपालित्रिपिटकतुला। ५९३ विलेपनस्स सेय्यावसथपदीपेय्यस्स । सो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति । सो एवं पब्बजितो समानो पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पाय दुबलीकरणे, चतूसु सतिपट्टानेसु सुप्पतिहितचित्तो, सत्त बोज्झङ्गे यथाभूतं भावेत्वा अकण्हं असुकं निब्बानं अभिजायति । एवं खो, आनन्द, सुक्काभिजातियो समानो अकण्हं असुक्कं निब्बानं अभिजायति । इमा खो, आनन्द छळभिजातियो ति ।" इति अंगुत्तरनिकाये ६।६।३। पृ० ९३-९६॥ पृ. १३ पं०५ दोहिं ठाणेहि......विजाए चेव चरणेण चेव। तुला--"द्वीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अञ्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अञ्चन्तब्रह्मचारी अञ्चन्तपरियोसानो सेट्ठो देवमनुस्सानं। कतमेहि द्वीहि ? विजाय, चरणेन-इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो भिक्खु अञ्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अञ्चन्तब्रह्मचारी अञ्चन्तपरियोसानो सेट्ठो देवमनुस्सानं । ब्रह्मना पेसा, भिक्खवे, सनकुमारेन गाथा भासिता 'खत्तियो सेट्ठो जनेतस्मिं, ये गोत्तपटिसारिनो। विजाचरणसम्पन्नो, सो सेट्ठो देवमानुसे' ॥ ति। सा खो पनेसा, भिक्खवे, सनकुमारेन गाथा भासिता सुभासिता, नो दुब्भासिता; अस्थसंहिता, नो अनस्थसंहिता; अनुमता मया। अहं पि, भिक्खवे, एवं वदामि___ 'खत्तियो सेट्ठो जनेतस्मिं, ये गोत्तपटिसारिनो। विज्जाचरणसम्पन्नो, सो सेट्ठो देवमानुसे'। ति।" इति अङ्गत्तरनिकाये ११११।१०। पृ० ३७१ ॥ ___“अथ खो आयस्मा उपवाणो येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि। सम्मोदनीयं कथ सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा उपवाणो आयस्मन्तं सारिपुत्तं एतदवोच-" किं नु खो, आवुसो सारिपुत्त, विजायन्तकरो होती" ति ? नो हिदं, आवुसो। किं पनासो सारिपुत्त, चरणेनन्तकरो होती ति ? नो हिदं, आवुसो। किं पनावुसो सारिपुत्त, विजाचरणेनन्तकरो होती ति ? नो हिदं, आवुसो। किं पनावुसो सारिपुत्त अअत्र विजाचरणेनन्तकरो होती ति ? नो हिदं आवुसो। 'किं नु खो, आवुसो सारिपुत्त, विजायन्तकरो होती' ति, इति पुट्ठो समानो–'नो हिदं, आवुसो' ति वदेसि । 'किं पनावुसो सारिपुत्त, चरणेनन्तकरो होती' ति, इति पुट्ठो समानो-'नो हिंद, आवुसो' ति वदेसि । 'किं पनावुसो सारिपुत्त, विजाचरणेनन्तकरो होती' ति, इति पुट्ठो समानो–'नो हिद, आवुसो' ति वदेसि । 'किं पनावुसो सारिपुत्त, अत्र विज्जाचरणेनन्तकरो होती' ति, इति पुट्ठो समानो–'नो हिदं, आवुसो' ति वदेसि । यथा कथं पनावुसो, अन्तकरो होती" ति? विजाय चे, आवुसो, अन्तकरो अभविस्स, सउपादानो व समानो अन्तकरो अभविस्स । चरणेन चे, आवुसो, अन्तकरो अभविस्स, सउपादानो व समानो अन्तकरो अभविस्स । विजाचरणेन चे, आवुसो, अन्तकरो अभविस्स, सउपादानो व समानो अन्तकरो अभविस्स । अत्र विज्जाचरणेन चे, आवुसो, अन्तकरो अभविस्स, पुथुजनो अन्तकरो अमविस्स । पुथुजनो हि, आवुसो, अञ्जन विजाचरणेन । चरणविपन्नो खो, आवुसो, यथाभूतं न जानाति न पस्सति । चरणसम्पन्नो यथाभूतं जानाति पस्सति । यथाभूतं जानं पस्सं अन्तकरो होती ति।" इति अंगुत्तरनिकाये ४।१८।५। पृ. १७३-१७४ ॥ __ पृ० ३२ पं० १ चकवहिवंसा...। तुला-"अट्ठानमेतं, भिक्खवे, अनवकासो यं एकिस्सा ठा. १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy