SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ १८ ] समवायंगसुत्ते अट्ठारसहाणं। - [३] जे देवा सामाणं सुसामाणं महासामाणं पउमं महापउमं कुमुदं महाकुमुदं नलिणं महाणलिणं पोंडरीयं महापोंडरीयं सुक्कं महासुकं सीहं 'सीहोकतं सीहवियं भावियं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं सत्तरस सागरोवमाइं ठिती पण्णत्ता । ते णं देवा सत्तरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि णं देवाणं सत्तरसहिं वास- ५ सहस्सेहिं आहारढे समुप्पजति । [४] संतेगतिया भवसिद्धिया जीवा जे सत्तरसहिं भवग्गहणेहिं 'सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करेस्संति । .१८. . १८ [१] अट्ठारसविहे बंभे पण्णत्ते, तंजहा–ओरालिए कामभोगे णेव सयं १० । मणेणं सेवेइ, नो वि अण्णं मणेणं सेवावेइ, मणेणं सेवंतं पि अण्णं न समणुजाणइ, ओरालिए कामभोगे णेव सयं वायाए सेवति, नो वि अण्णं वायाए सेवावेइ, वायाए “सेवंतं पि अण्णं न समणुजाणइ, ओरालिए कामभोगे णेव सयं कायेणं सेवइ, णो वि अण्णं कारणं सेवावेइ, कारणं सेवंतं पि अण्णं न समणुजाणति, दिव्वे कामभोगे णेव सयं मणेणं सेवति, तह चेव णव आलावगा । अरहतो णं अरिट्टनेमिस्स अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपदा होत्था। समणेणं भगवता महावीरेणं समणाणं णिग्गंथाणं संखुड्डयवियत्ताणं अट्ठारस ठाणा पण्णत्ता, तंजहा १. सीहतं मु० ॥ २. सिझंति खं० । सिझिस्संति बुझिस्संति मुच्चिस्संति परिनिन्वाइस्संति सम्व मु०॥ ३. सेवा जाव काएणं सेवंति पि अण्णं ण समणुजाणाति जे०॥ १. मु० विना-सेवते वि अण्णे खं०हे १,२ ला १, २॥५, ८, १०. जाणाइ मु०॥६. नोवि य अण्णं खं०हे १ ला १,२॥ ७. सेवंते पि अझं ख. हे १,२॥ ९. जो वि यऽपणं मु०॥ ११. सेवति णो वि अगं मणेणं सेवावेइ, मणेणं सेवंतं पि अण्णं न समणुजागाइ, दिव्वे कामभोगे णेव संयं वायाए सेवइ, णो वि अण्णं वायाए सेवावेइ, वायाए सेवंतं पि अण्णं न समणुजागाइ, दिब्वे कामभोगे व सयं काएक सेवइ, णो वि अण्णं काएणं सेवावेइ, काएण सेवंत पि अण्णं न समणुजाणाइ मु०॥ १२. अट्ठाइस जे० ॥ १३. “सखुडुगवियत्ताणं ति सह क्षुदकैय॑तैश्च ये ते सक्षुद्रकव्यक्ताः, तेषाम् । तत्र क्षुद्रका वयसा श्रुतेन चाव्यक्ताः, व्यक्तास्तु ये वयःश्रुताभ्यां परिणताः"-अटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy