SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः सूत्राकाः विषयः पृष्ठाकाः ८२-८३ २०२-२०३ २०४ ८३ ८३-८४ ८४-८५ ८६-८७ २०८-२०९ २१० २११-२१६ २१७-२१९ २२०-२२१ २२२-२२३ २२४-२२७ देव-देवीनां स्थितिः, प्रायश्चित्तादित्रैविध्यम् त्रयोऽप्रव्राज्या भवाचनीया वाचनीया दुःसंज्ञाप्याः सुसंज्ञाप्याश्च प्रयो मण्डलिकाः पर्वताः, यो महातिमहालयाः, कल्पस्थितेः शरीराणां च त्रैविध्यम् गुरुप्रत्यनीकादयस्त्रिविधाः प्रत्यनीकाः, अयः पित्रङ्गा मात्रङ्गाश्च श्रमणस्य श्रमणोपासकस्य च त्रीणि महानिर्जराकारणानि पुद्गलप्रतिवात-चक्षु:-अभिगम-ऋद्धि-गौरव-करणानां त्रैविध्यम् धर्मस्य, व्यापत्यादेः, अन्तस्य च त्रैविध्यम जिन-केवल्यहतां लेश्यानां च त्रैविध्यम्। मरणत्रैविध्यम्, भनगारस्य हिताहितानि स्थानानि पृथ्व्या वलयानि, त्रिसमयिको विग्रहः, कर्मवयक्षयः, त्रिताराणि नक्षत्राणि तीर्थकरसम्बद्धाः त्रयः पदार्थाः त्रयो ग्रैवेयकविमानप्रस्तटाः, पापकर्मचयादेस्त्रीणि कारणानि त्रिप्रदेशिकादयः स्कन्धाः ८७-८८ ८८-८९ २२८-२३१ २३२-२३३ २३४ ९१-१७२ ९१-१०७ ९१-९३ . ९४-९५ ९५-९६ २३५-३८८ चतुर्थमध्ययनं 'चतु:स्थानम् ' (चत्वार उद्देशकाः) २३५-२७७ २३५-२३६ चतस्रोऽन्तक्रियाः, चत्वारो वृक्षा वृक्षतुल्याः पुरुषाश्च २३७-२३९ चतस्रो भाषाः, चत्वारि वस्त्राणि तत्तुल्याः पुरुषाश्च २४०-२४३ चतुर्विधाः पुत्राः, विविधरूपेण चतुर्विधाः पुरुषाः २४४-२४५ चतुर्विधास्तृणवनस्पतिकायिकाः, नारकस्य इहानागमनकारणानि २४६-२४७ निर्ग्रन्थीनां चतुर्विधाः संघाट्यः, ध्यानचतुष्टयम् २४८-२५० देवस्थिति-संवासौ, कषायादिचतुष्टयम् , कर्मचयादिकारणानि २५१-२५३ चतुर्विधाः प्रतिमाः, मस्तिकायाः, फल-फलतुल्यपुरुषचतुष्टयम् २५४-२५५ सत्यासत्ययोश्चातुर्विध्यम, प्रणिधानचतुष्टयम् २५६ विविधरूपेण चत्वारः पुरुषजाता: २५७-२६५ लोकपालादयश्चतुर्विधा देवाः, चतुर्विधाः प्रमाणादयः २६६-२६८ चतुर्यामो धर्मः, दुर्गति-सुगत्यादिचतुष्टयम् २६९-२७२ हास्योत्पत्तेः कारणानि, अन्तर-भृतक-पुरुषचतुष्टयम् २७३-२७६ चमरादिलोकपालानामग्रमहिव्यः, विकृतयः, कूटागारादि २७७ चतस्रोऽङ्गाबाह्याः प्रज्ञप्तयः ९८-९९ ९९-१०० १००-१०३ १०३-१०४ १०५-१०७ १०७ २७८-३१० २७८-२८१ २८२ द्वितीय उद्देशकः चत्वारः प्रतिसंलीनाः, विविधरूपेण चत्वारः पुरुषजाताः चतस्रो विकथाः कथाश्च १०८-१३१ १०८-१११ १११-११३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy