SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ १७८ ठाणंगसुत्ते पंचमे अज्झयणे पंचट्ठाणे [सू० ३९९भेदाते अब्भुटेत्ता भवति २, हिंसप्पेही ३, छिद्दप्पेही ४, अभिक्खणं पसिणाततणाई पउंजित्ता भवति ५। ३९९. आयरियउवज्झौयस्स णं गणंसि पंच वुग्गहट्ठाणा पन्नत्ता, तंजहा--आयरियउवज्झाए णं गणंसि आणं वा धारणं वा नो सम्मं पउंजेत्ता भवति १, आयरियउवज्झाए णं गणंसि अधारातिणियाते कितिकम्मं 'वेणतितं नो सम्मं पउंजेत्ता भवति २, *आयरियउवज्झाते गणंसि जे सुतपज्जवजाते धीरेति ते काले काले णो सम्ममणुप्पवातेत्ता भवति ३, आयरियउवज्झाए गणंसि गिलाणसे हवेयावचं नो सम्ममब्भुतॄत्ता भवति ४, आयरियउवज्झाते गणंसि अणापुच्छितचारी यावि हवइ, नो आपुच्छियचारी ५ * । आयरियउवज्झायस्स णं गणंसि पंचावुग्गहट्ठाणा पन्नत्ता, तंजहाआयरियउवज्झाए गणंसि आणं वा धारणं वा सम्मं पउंजित्ता भवति १, एवमधारातिणिताते | कितिकम्मं वेणतितं सम्मं पउंजित्ता भवति २, ऑयरियउवज्झाए गणंसि जे सुतपज्जवजाते धारेति ते काले काले सम्म अणुपवाइत्ता १. भेताते मु०॥ २. ज्झातस्स पा० ला०॥ ३. ज्झाते पा० ला०॥ ४. जमाए गं गणसि आधा मु० । ज्झाते गणंसि अधारातिणिते पा० । “महाराइणियाए त्ति, रत्नानि द्विधा द्रव्यतो भावतश्च, तत्र द्रव्यतः कर्केतनादीनि भावतो ज्ञानादीनि, तत्र रत्नैः ज्ञानादिभिर्व्यवहरतीति रात्निकः बृहत्पर्यायः, यो यो रात्निको यथारात्निक, तद्भावस्तता, तया यथारानिकतया यथाज्येष्ठम , कृतिकर्म वन्दनकम, विनय एव वैनयिकम् [विनय एव वैनयिकम् B प्रतौ नास्ति], तच न सम्यक् प्रयोक्ता, अन्तर्भूतकारितार्थत्वाद्वा प्रयोजयिता भवतीति द्वितीयम्" -अटी०॥ ५. वेणतित नास्ति पा० विना॥ ६.* * एतदन्तर्गतः पाठो ला० मध्ये नास्ति। ७. सुत्त मु० ॥ ८. धारेंति मु०। “धारयति"-अटी०॥ ९. काले णो सम्ममणुप्पतेत्ता पा०। “काले काले यथावसरं न सम्यगनुप्रवाचयिता भवति न पाठयतीत्यर्थः"--अटी० ॥ १०. वेतावच्चं जे० पा०॥ ११. आतरितउ° पा०॥ १२. अणाउच्छित जे० पा० । “अनापृच्छय चरति क्षेत्रान्तरसंक्रमादि करोतीत्येवंशीलोऽनापृच्छ्यचारी, किमुक्तं भवति ? नो आपृच्छयचारी" -अटी.॥ १३. ज्झातस्स पा० ला०॥ १४. ज्झाते पा०॥ १५. °मधारायणि° ला० मु०। मधारणि जे० । माधारातिणि ला ३॥१६.[ ] एतदन्तर्गतः पाठः हस्तलिखितादर्शेषु नास्ति । मु० मध्ये तु सम्मं किइकम्मं पउंजित्ता भवइ इति पाठो दृश्यते। दृश्यतां पृ० १७८ पं० ५ टि० ५॥ १७. आतरित। जे सुतपज्जव धारेति ते काले काले सम्म अ[णुप्पवाइत्ता भवति आयरियउवज्झाए गणंसि पासं०] एवं गिलाण° पा० । आयरिय जे सुतपध्वज धारेइ ते काले सम्म अ ३ एवं गिलाण क०। मु०मध्ये तु आयरियउवज्झाए गं गणंसि जे सुतपजवजाते धारेति ते काले २ सम्म अणुपवाइत्ता भवइ, आयरियउवज्झाए गणंलि गिलाण° इति पाठः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy