SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ १७२ . ४०४] पढमो उद्देसओ। भवइ ३, एवं गिलाण-सेहवेतावच्चं सम्म [अन् द्वित्ता भवति] ४, आयरियउवज्झाते गणंसि आपुच्छियचारी यौवि भवति, णो अणापुंच्छियचारी ५। ४००, पंच निसिज्जाओ पन्नत्ताओ, तंजहा–उक्कुडुती गोदोहिता समपायपुता पलितंका अद्धपलितंका । पंच अजवट्ठाणा पन्नत्ता, तंजहा—साधुअज्जवं साधुमद्दवं साधुलाघवं ५ साधुखंती साधुमुत्ती। ४०१ पंचविहा जोतिसिया पन्नत्ता, तंजहा—चंदा सूरा गहा नक्खत्ता ताराओ। पंचविहा देवा पन्नत्ता, तंजहा–भवितदव्वदेवा गरदेवा धम्मदेवा देवातिदेवा भावदेवा। ४०२. पंचविहा परितारणा पन्नत्ता, तंजहा—कायपरितारणा फासपरितारणा रूवपरितारणा सद्दपरितारणा मणपरितारणा।। ४०३. चमरस्स असुरिंदस्स असुरकुमाररन्नो पंच अग्गमहिसीओ पन्नत्ताओ, तंजहा-काली राती रतणी विजू मेहा। बलिस्स णं वतिरोतर्णिदस्स वतिरोतणरन्नो पंच अग्गमहिसीओ पन्नताओ, १५ तंजहा–'सुंभा णिसुंभा रंभा णिरंभा मैदणा । ४०४. चमरस्स णमसुरिंदस्स असुरकुमाररण्णो पंच "संगामिता अणिता पंच संगामिता अणिताधिवती पन्नत्ता, तंजहा-पायत्ताणिते पीढाणिते १. [ ] एतदन्तर्गतः पाठो मु० मध्ये एव वर्तते ॥ २. भातरित जे० पा०॥ ३. तावि जे. पा०॥ ४. पुच्छितचारी पा० ॥ ५. उकुडु(ड-ला०)ती पा० ला०॥ “आसनालग्नपुतः पादाभ्यामवस्थित उत्कुटुकः, तस्य या सा उस्कुटुका"-अटी०॥ ६. मु. विना-मोती क. जे. पा० ला०॥७. “देवानां मध्येऽतिशयवन्तो देवा देवाधिदेवा अर्हन्तः"-अटी.॥ ८. परियारणा क०, एवमग्रेऽपि। “परितारण त्ति वेदोदयप्रतीकारः, तत्र स्त्रीपुंसयोः कायेन परिचारणा मैथुनप्रवृत्तिः कायपरिचारणा"-अटी० ॥ ९. कातप पा०मु०। काउपजे । कातपरिचारणा मु०। १०. काले मु०॥ “काली रायी रयणी विजू मेहा" इति भगवतीसूत्रे १०५। "काली राजी च रत्नी च विद्युन्मेघाभिधाऽपरा। पञ्चास्याग्रमहिष्यः स्यू रूपलावण्यबन्धुराः ॥११५॥” इति लोकप्रकाशे क्षेत्रलोके त्रयोदशसर्गे॥ ११. 'तरन्नो पा० ॥ १२. सुभा णिसुभा मु०। “सुभा निसुंभा रंभा निरंभा मयणा" इति भगवतीसूत्रे १०। ५॥ “शुभा निशुम्भा रम्भा च निरम्भा मदनेति च। स्युः पञ्चाग्रमहिष्योऽस्य प्राग्वदासां परिच्छदः ॥ १६५॥" इति लोकप्रकाशे क्षेत्रलोके त्रयोदशसर्गे॥ १३. मतणा क. विना॥१४. संगामता जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy