SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १४० ठाणंगसुत्ते चउत्थे अज्झयणे चउहाणे [सू० ३२३ - चत्तारि पंच जोयणसताई हव्वमागच्छति ४ । इचेतेहिं चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते, णो चेव णं 'संचातेति हव्वमागच्छित्तते। ___ चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेजा हव्वमागच्छित्तते, संचाएइ हव्वमागच्छित्तए, तंजहा-अहुणोववन्ने देवे देवलोगेसु ["दिव्वेसु] कामभोगेसु अमुच्छिते जाँव अणज्झोववन्ने, तस्स णं एवं भवति–अस्थि खलु मम माणुस्सए भवे आयरिते ति वा उवज्झाए ति वा पवित्ती ति वा थेरे ति वा गणी ति वा गणधरे ति वा गणावच्छेतिते ति वा जेसिं पभावेणं मए इमा एतारूवा दिव्वा देविडी दिव्वा देवर्जुती लद्धा पत्ता अभिसमन्नागता, तं गच्छामि णं ते १० भगवते वदामि जांव पज्जुवासामि १। अहुणोववन्ने देवे देवलोएसु जावं अण ज्झोववन्ने, तस्स णमेवं भवति--एस णं माणुस्सए भवे णाणी ति वा तवस्सी ति वा अतिदुक्करदुक्काकारते, "तं गच्छामि णं ते भगवते वदामि जावै पज्जुवासामि २। अहुणोववन्ने देवे देवलोएसु जाँव अणज्झोववन्ने, तस्स णमेवं भवति अस्थि णं मम माणुस्सए भवे माता ति वा जाव सुण्हा ति वा, तं गच्छामि गं १५ तेसिमंतितं पाउन्भवामि, पासंतु ता मे इममेतारूवं दिव्यं देविडूिं दिव्वं देवर्जुति लद्धं पत्तं अभिसमन्नागतं ३। अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने, तस्स णमेवं भवति-अस्थि णं मम माणुस्सए भवे मित्ते ति वा सही ति वा सेंही ति वा सहाए ति वा संगतिए ति वा, तेसिं च णं अम्हे अन्नमन्नस्स संगारे पडिसुते भवति जो मे पुम्वि चयति से संबोहेतव्वे' ४। इच्चेतेहिं जाँव संचातेति हव्वमागच्छित्तए। १. संचाएइ हव्वमागच्छित्तए नास्ति पा० ला० ॥ २. दिव्वेसु नास्ति मु० विना ॥ ३. 'अगिद्ध अगढिते' इति जावशब्दग्राह्यः पाठः॥ ४. जमाते पा० ला०॥ ५. पवत्ती ति मु०। पवित्तणी ति जे०॥ ६.वच्छेए ति मु.। "गणस्यावच्छेदो देशोऽस्यास्तीति गणावच्छेदिकः, यो हि तं गृहीत्वा गच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्त विहरति"--अटी०॥ ७. मते पा०॥ ८. °जूती पा०। जुत्ती मु०॥ “द्युतिः शरीरादिसम्भवा, युतिर्वा युक्तिरिष्टपरिवारादिसंयोगलक्षणा"--अटी० ॥ ९. जाव नमसामि क० । 'वंदामि नमसामि सकारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं पज्जुवासामि' इति जावशब्दग्राह्यः पाठः ॥ १०. दृश्यता पृ० १४० पं०६॥ ११. स्सते पा० ला०॥ १२. तं नास्ति क०॥ १३. दृश्यतां पृ० १४० टि० ९॥ १४. दृश्यतां पृ. १४० पं० ६॥ १५. अज्झोक जे० पा०॥ १६. °स्सते पा०॥ १७. “भाया इ वा भजाइ वा भइणी इ वा पुत्ता इ वा धूया इवा' इति यावच्छब्दाक्षेपः" -अटी०॥ १८. ता इमे क० पा० ला० अटीपा० । “ता तावत् मे मम, इमे इति पाठान्तरम् ॥ १९. जूति पा० । जुत्तिं मु०॥ २०. सुही ति वा नास्ति क० । “सुहृत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy