SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १३९ ३२३] तइओ उद्देसओ। __चत्तारि समणोवासगा पन्नत्ता, तंजहा–रायणिते समणोवासए महाकम्मे तहेव ४। चत्तारि समणोवोसियाओ पन्नत्ताओ, तंजहा-रायणिता समणोवासिता महाकम्मा तहेव चत्तारि गमा। ३२२. चत्तारि समणोवासगा पन्नत्ता, तंजहा—अम्मापितिसमाणे ५ भातिसमाणे मित्तसंमाणे संवत्तिसँमाणे । चत्तारि समणोवासगा पन्नत्ता, तंजहा—अद्दागर्समाणे पडागसमाणे खाणुसमाणे खंरकंटयसमाणे । समणस्स णं भगवतो महावीरस्स समणोवासगाणं "सोधम्मे कप्पे अरुणाभे विमाणे चत्तारि पलिओवमाइं ठिती पन्नत्ता । १० ३२३. चउहि ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेजा माणुसं लोगं हबमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तते, तंजहा-अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, से णं माणुस्सैए कामभोगे णो आढाति णो परियाणाति णो अटुं बंधइ णो णिताणं पगरेति णो ठितिपगप्पं पगरेति १। अहुणोववन्ने देवे देवलोगेसु "दिव्वेसु कामभोगेसु १५ मुँच्छिते "४, तस्स णं माणुस्सते पेमे वोच्छिन्ने दिव्वे संकंते भवति २। अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु मुच्छिते "४, तस्स णं एवं भवति- यहि गच्छं मुहुत्तेणं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति ३। अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते" ४, तस्स णं माणुस्सेए गंधे पडिकूले पडिलोमे तावि भवति, उई पि य णं माणुस्सए गंधे जाव २० १. °वासते पा० ला०॥ २. °सितातो पा० ला० ॥ ३. रायणिते समणोवासते महाकम्मे जे०॥ ४, ५, ७. °सामाणे पा० ला० ॥ ६. सवित्ति ला०॥ ८. °समाणा पा०॥ ९. खरंटसा(स-ला०)माणे पा० ला० अटीपा० । “प्रज्ञापकं दुर्वचनकण्टकैर्विध्यति स खरकण्टकसमानः, खरा निरंतराः निष्ठुरा वा कण्टाः कण्टका यस्मिंस्तत् खरकण्टं बुब्बूलादिडालं खरणमिति लोके यदुच्यते, तच्च विलमं चीवरं न केवलमविनाशितं न मुञ्चत्यपि तु तद्विमोचकं पुरुषादिकं हस्तादिषु कण्टकैविध्यतीति। अथवा खरण्टयति लेपवन्तं करोति यत् तत् खरण्टम् अशुच्यादि, तत्समानः" -अटी०॥ १०. सोधम्मकप्पे मु०॥११ तुलना सू० १८३ ॥ १२. गिढिते अजोववन्ने पा०॥ १३, २२, २३. स्सते पा० ला०॥ १४. परिताणाति पा० ला०॥ १५. भट्ट पा०। भद्धं जे॥१६. देवेस पा० ला०॥ १७. मच्छिते गिद्धे गिढिते अज्झोववण्णे से णं तस्स णं ला०॥ १८, १९, २१. गिद्धे गढिते भज्झोववझे इति '४' इत्यस्यार्थः। २०. इण्हि मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy