SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ३२५] तइओ उद्देसओ। ३२४. चउहिं ठाणेहिं लोगंधगारे "सिया, तंजहा-अरहंतेहिं वोच्छिन्जमाणेहिं, अरहंतपन्नत्ते धम्मे वोच्छिन्नमाणे, पुव्वगते. वोच्छिन्नमाणे, जायतेजे वोच्छिन्नमाणे। चउर्हि ठाणेहिं लोउजोते सिता, तंजहा--अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहताणं णाणुप्पयमहिमासु, अरहंताणं परिनिव्वाण- ५ महिमासु । एवं देवंधगारे देवुजोते देवसंनिवाते देवुक्कलिता देवकहकहते। चउहिं ठाणेहिं देविंदा माणुसं लोगं हव्वमागच्छंति, एवं जंधा तिढाणे, जाव लोगंतिता देवा माणुसं लोगं हव्वमागच्छेज्जा, तंजहा-अरहंतेहिं जायमाणेहिं जाव अरहंताणं परिनिव्वाणमहिमासु। ३२५. [१] चत्तारि दुहसेज्जाओ पन्नत्ताओ, तंजहा तत्थ खलु इमा पढमा दुहसेन्जा, तंजहा—से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते निग्गंथे पावयणे संकिते कंखिते "वितिगिंच्छिते भेयसमावन्ने कैलुससमावन्ने निग्गंथं पावयणं णो सद्दहति णो पत्तियति णो "रोएइ, निग्गंथं पावयणं असद्दहमाणे अपत्तितमाणे अरोएमाणे मणं उच्चावतं नियच्छति, विणिघातमावज्जति, पढमा दुहसेन्जा १। १५ अहावरा दोच्चा दुहसेजा—से णं मुंडे भवित्ता अगारातो जाव पव्वतिते सएणं लाभणं णो तुस्सति, परस्स लाभमासाएति पीहेति पत्थेति अभिलसति, परस्स लाभमासाएमाणे जाव अभिलसमाणे मणं उच्चावयं "नियच्छति, विणिघातमावज्जति, दोच्चा दुहसेज्जा २। अहावरा तच्चा दुइसेन्जा–से णं मुंडे भवित्ता जाव पव्वइए दिवं- २० सज्जनो हितैषी”–अटी० ॥ २१. संगए मु०॥ २२. “जे मो त्ति योऽस्माकं पूर्व च्यवते देवलोकात् स सम्बोधयितव्य इति"-अटी. ॥ २३. दृश्यतां पृ० १४० पं०३॥ १. लोगंधारे जे०॥ २. सिता पा० ला०॥३. पव्वतमाणेहिं पा० ला० मु०॥ ४.देवुक्कलिताते मु०॥ ५.कहयं क०॥ ६, ९. माणुस्सं मु०॥ ७. जहा क. मु०॥ ८. दृश्यतां पृ०५३ पं० १७॥१०. अरिहंताणं मु०॥११. पाववणे पा०ला.॥१२. वितिगिच्छिते क० मु०॥ १३. कलुसमा क०॥ १४. रोतेति पा०॥ १५. अरोतेमाणे पा० ला। अरोवेमाणे जे०॥ १६. °मासाति पा०। “आशां करोतीति भाशयति, ‘स नूनं मे दास्यति' इत्येवमिति, मास्वादयति वा लभते चेद् भुङ्क्ते एव”–अटी०॥ दृश्यतां पृ. १४२ टि. २॥ १७. °सातेमाणे पा० ला०॥ १८. नितच्छति पा०॥ १९. दिब्वे माणु° क. विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy