SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते चउत्थे अज्झयण चउट्ठाणे [सू० ३२५माणुस्सए कामभोगे आसाएइ जाव अमिलसति, दिव्व-माणुस्सए कामभोगे आसाएमाणे जाव अभिलसमाणे मणं उच्चायं नियच्छति, विणिघातमावज्जति, तच्चा दुहसेन्जा ३। अहावरा चउत्था दुहसेजा—से णं मुंडे भवेत्ता जाव पवतिते, तस्स ५ णमेवं भवति–जया णं अहमगारवासमावसामि तदा णमहं संवाहण-परिमद्दण गातभंग-गातुच्छोलणाई लभामि जप्पभितिं च णं अहं मुंडे जाव पव्वतिते तप्पभितिं च णं अहं "संवाधण जाव गातुच्छोलणाई णो लभामि, से णं संवाधण जाव गातुच्छोलणाई औसाएति जाव अभिलसति, से णं संवाधण जाव गातुच्छोलणाई आसाएमाणे जाव मणं उच्चावतं नियच्छति विणिघायमावज्जति, १० च उत्था दुहसेज्जा ४ । [२] चत्तारि सुहसेन्जाओ पन्नत्ताओ, तंजहा तत्थ खलु इमा पढमा सुहसेन्जा-से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिए निग्गंथे पावयणे निस्संकिते णिकंखिते निन्वितिगिंच्छिए नो भेदसमावन्ने नो कलुससमावन्ने निग्गंथं पावयणं सद्दहति पत्तियति रोतेति, निग्गंथं पावयणं १५ सदहमाणे पत्तितमाणे रोतेमाणे नो मणं उच्चावतं नियच्छति, णो विणिघातमावजति, पढमा सुहसेजा १। ___ अहावरा दोचा सुहसेन्जा-"से णं मुंडे जाव पव्वतिते सतेणं लाभेणं तुस्सति, परस्स लाभ णो आँसाएति णो पीहेति णो पत्थेति णो अभिलसति, परस्स लाभमणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चाव॑तं णियच्छति, णो २० विणिघातमावज्जति, दोचा सुहसेन्जा २। १, ३. °स्सते पा० ला०॥ २. आसाति पा० । दृश्यतां पृ० १४१ टि० १६, पृ० १४२ टि. १२, १७, पृ० १४३ टि. २,४॥ ४. अणभि जे. पा०॥ ५. °वतं ला०। वतिं जे०। वतं नितच्छति पा०॥ ६. भवेसा नास्ति क० विना ॥ ७. पव्वइए पा० ला० विना॥ ८. जता पा० ला०॥ ९. संवायण क०॥ १०. संवाहण जाव मु०। संवादण जाव जाव जे०॥ ११. णाई जाव नो क०॥ १२. आलाति पा० । दृश्यतां पृ. १४१ टि. १६, पृ० १४२ टि० २, १२, १७, पृ० १४३ टि० २,४॥ १३. °लसमाणे आसाएमाणे जे०॥ १४. °गिच्छिए मु०॥ °गिंच्छिए नो भेदमावन्ने नो कलुसमा क०॥ १५. से गं मुंडे नास्ति जे०॥ १६. तूसति क०॥ १७. आसाति पा०। दृश्यतां पृ. १४१ टि. १६, पृ० १४२ टि. २, १२, १७, पृ० १४३ टि. २, ४॥ १८. वञ्चं णितच्छति पा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy